Book Title: Bhagwati Sutra Part 05
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 829
________________ प्रमेयचन्द्रिका टीका श.७ उ.१० सू.१ धर्मास्तिकायादिवर्णनम् ७९७ किमेव भवितुमर्हति ! 'तए णं से भगवं गोयमे ते अन्नउत्थिए एवं वयासी' ततः खलु स भगवान् गौतमः तान्, अन्ययूथिकान् अन्यतीथिकान् एवं-वक्ष्यमाणपकारेण अवादीत्-‘णो खलु वयं देवाणुप्पिया ! अस्थिभावं नत्थि त्ति वयामो' भो देवानुप्रियाः ! नो खलु वयम् अस्तिभावं विधमानं वस्तु नारतीति वदामः, नो वा 'नत्थिभावं अत्थि त्ति वयामो' नास्तिभावम् अविद्यमानम् अस्तीति वदामः, 'अम्हेणं देवाणुप्पिया ! सव्वं अत्थिभावं अत्थि त्ति वयामो,' भो देवानुप्रिया !! वयं खलु सर्वम् अस्तिभावं-विद्यमानं वस्तु अस्तीति वदामः 'सव्वं नथिभावं नत्थि-त्ति वयामो' सर्व नास्तिभावम्= अविद्यमानस्वरूपम् नास्तीति वदामः, 'तं चेयसा तुम्भे देवाणुप्पिया ! हे गौतम ! उनका ऐसा कथन क्या ऐसा ही है ? 'तएणं से भगवं गोयमे ते अन्न उत्थिए, एवं क्यासी' इस प्रकार उन अन्ययूथिकोंके मुखसे सुनकर उन भगवान् गौतमने उन अन्ययुथिकोंसे ऐसा कहा 'णो खलु वय देवाणुप्पिया ! अस्थिभावं नस्थिति क्यामो' हे देवानुमियो ! हम अस्तिभावको 'नास्ति' इस रूपसे नहीं कहते हैं, अर्थात् जो वस्तु विद्यमान है उसे हम नास्तिरूपमें प्रतिपादन नहीं करते हैं 'नथिभावं अत्थित्ति वयानो' और जो वस्तु नास्तिरूप है उसे हम अस्तिरूपसे प्रतिपादित नहीं करते हैं । 'अम्हे णं देवाणुप्पिया ! सव्वं अस्थिभावं अथित्तिवयामो' भो देवानुपियो ! हम समस्त विद्यमान वस्तुको अस्तिरूपसे कहते हैं 'सव्वं नत्थिभावं नत्थित्तिवयामो समस्त नास्ति स्वरूपको 'नास्ति' ऐसा कहते हैं । 'तं चेयसा तुम्भे 'तएण से भगवं गोयमे ते अन्नउत्थिए, एवं वयासी' न्यारे त मन्ययूथिये ગૌતમ સ્વામીને આ પ્રકારને પ્રશ્ન પૂછ્યું, ત્યારે તેમણે તેમને આ પ્રમાણે જવાબ माध्या- 'णो खलु वयं देवाणुप्पिया ! अत्थिभाव नस्थित्ति वयामो' હે દેવાનુપ્રિયે ! અમે અતિભાવને નાસ્તિભાવરૂપે કહેતા નથી– એટલે કે જે વરત विधमान छ, तन ममे भविद्यमान३ प्रतिपाहित ४२ता नथी नत्थिभाव अस्थित्ति वयामो' मने २ १२तु विधमान छे तेने समे विद्यमान३ प्रतियाहित ४२ता नथी. 'अम्हे णं देवाणुप्पिया! अत्थिभाव अत्थित्ति वयामो सव्व नत्थिभावं नस्थिति चयामो' हे देवानुप्रियो । म समस्त विद्यमान परतुमाने मस्ति (विधमान) રૂપે પ્રતિપાદિત કરીએ છીએ, અને સમરત અવિદ્યમાન વસ્તુઓને “નાસ્તિ’ રૂપે प्रतिपात मे छीमे 'त चेयसा तुम्भे देवाणुप्पिया ! एयमह्र सयमेव

Loading...

Page Navigation
1 ... 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880