Book Title: Bhagwati Sutra Part 05
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीमुत्रे
८२८
परिणमत्- परिणति गच्छत् सुरूपतया भोक्तुः मुरूप हेतुतया सुवर्णतया यावत्सुगन्धितया, सुरसतया, सुस्पर्शतया, सुखतया नो दुःखतया भूयो भूयः परिणमति । उपसंहरन्नाह - ' एवामेव कालोदाई ! जीवाणं पाणावायवेरमणे जात्र पडिग्गहवेरमणे, कोहविवेगे, जात्र मिच्छादंसणसलविवेगे ' एवमेत्र = तथैव औप मिश्रभोजनवदेव जीवानां प्राणातिपातविरमणम्, यावत्- परिग्रहविरमणम् आसक्तिपरित्यागः, क्रोधविवेकः क्रोधपरित्यागः यावत्- मिथ्यादर्शनशल्यविवेकः मिथ्यादर्शन परित्यागो भवति, 'तस्स णं आवाए नो' भद्दए भव' तस्य खलु प्राणातिपातादिविरमणस्य यावत् मिथ्यादर्शनशल्यविवेकस्य आपातः आदिससर्गः नो भद्रकः नो मनोज्ञो भवति जीवमाणातिपातादिविरमणादेः महातपोरूपतया कष्टमयत्वात् इन्द्रियप्रतिकूलत्वात् किन्तु 'तओ जब वही भोजन परिणाम अवस्थाको धीरे२ प्राप्त होता रहता है तब अपने खानेके लिये बारबार सुरूप अवस्थाका कारणभूत बनता है, सुवर्णरूप अवस्थाका कारणभूत बनता है, यावत् सुगंधिरूप अवस्थाका सुरसरूप अवस्थाका, सुस्पर्शरूप अवस्थाका, सुखरूप अवस्थाका, दुःखरूप अवस्थाका कारण नहीं बनता है । 'एवामेव कालोदाई' इसी तरहसे अथात् औषधिमिश्रित भोजनकी तरहसे हे कालोदायिन् ! जोवाणं पाणावायवेरमणे जाव पडिग्गह वेरमणे, कोहविवेगे, जावमिच्छा दंसणसल्लविवेगे' प्राणानिपात विरमण यावत् परिग्रह विरमण आसक्तिका परित्याग पर पदार्थों में मृच्छका त्याग, क्रोधका त्याग, यावत् मिथ्यादर्शन शल्यका त्याग होता है अर्थात् जीव जब प्राणातिपात आदिका त्याग करते हैं तब वह इन्द्रियोंके प्रतिकूल होने से
परिणमड' पशु न्यारे ते लेोभननु धीरे धीरे परिशुभन थवा भांडे छे, त्यारे ते ભેાજનના આસ્વાદ કરનાર વ્યકિતને માટે તે વાર વાર સુરૂપ અવસ્થાનુ કારણભૂત ખનેછે, સુંદર વરૂપ અવસ્થાનું કારણભૂત અને , સુગધિરૂપ, સુરસરૂપ, સુસ્પર્શીપ અને સુખરૂપ અવસ્થાનુ કારણભૂત બને છે, પણ એ પ્રકારનુ ભેાજન દુઃખરૂપ અવસ્થાને માટે असून जनतु नथी 'एवामेव कालोदाई !" हे असोदायी ! ते औषधभिश्रित भोजननी प्रेम, 'जीत्राणं पाणावायवेरमणे जाव पडिग्गहवेरमणे, कोहविवेगे, जाव मिच्छाद सणसल्लविवेगे' आणुतियात विरभणु, ( यावत् ) परिग्रह विरभणु, (આસકિતને પરિત્યાગ) ક્રોધને ત્યાગ, અને મિથ્યાદર્શન શલ્ય પતના પાપકર્મોના त्याग, शरुआतमां तो लवाने अष्टमय लागे छे, परन्तु 'तओ पच्छा परिममाणे२

Page Navigation
1 ... 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880