Book Title: Bhagwati Sutra Part 05
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 872
________________ ८४० भगवतीसूत्रे अल्पतरकं त्रसकाय समारभते । अन्ते उपसंहरति-से तेणद्वेणं कालोदाई ! जाव अप्पवेयणतराए चेव' हे कालोदासिन ! तत् तेनार्थेन यावत-अग्निकायप्रज्वालकः पुरुषः बहूनां पृथिवीकायादीनां समारग्भकत्वात, अल्पतरस्तोत्र तेजस्कायस्य समारम्भकत्वाच्च महाकादियुक्तः, अग्निकायनिर्वापकस्तु पुरुपः अल्पतराणामेव पृथिवीकायादीनां समारम्भकत्वात् वहनामेव च तेजस्कायानां ममारम्भकत्याच अल्पकादियुक्तो भवतीतिभावः ॥. ४॥ पुद्गलप्रकाशादिहेतुवक्तव्यता अनिकायरूपप्रकाशकप्रस्तावात् अचित्तपुद्गलपकाशादिवक्तव्यतामाह - 'अस्थि णं' इत्यादि । ____ मूलम्-अस्थि णं भंते ! अचिता वि पोग्गला ओभासंति, उज्जोति, तति, पनाति ? हता, अस्थि । कयरे णं भंते ! अचित्ता वि पोग्गला ओभासंति? जाव पमालेति ? । कालोदाई ! कुद्धस्स अणगारस्स तेयलेस्सा निस्सिट्रा समाणी समारंभक कहा है। अन्तमें उपसंहार करते हुए सूत्रकार कहते हैं'से तेणटेणं कालोदाई ! जाव अप्पवेयणतराएचेव' हे कालोदायिन् ! इसी कारण से मैने ऐसा कहा है कि अग्निकाय का प्रज्वालक पुरुष अनेक पृथिवीकायादिकों का समारंभक होता है, अल्पतर तेजस्कायिकों का समारंभक होता है. इस कारण वह महाकर्मादिकों से युक्त कहा गया है। तथा अग्निकाय का निर्वापक पुरुष अल्पतर ही पृथिवी कायिकों आदि का समारंभक एवं बहुतरं तेजस्कायिकों का विघातक होता है-इस कारण वह अल्पकर्मादिकों से युक्त होता है ऐसा माना गया है ॥सू० ४॥ ®वान समा२ म (विराधना) ४२ छ 'से तेणद्वेणं कालोदाई ! जाः अप्पवेयणतराए હે કાલેદાયી અણગાર ! તે કારણે મે એવું કહ્યું છે કે “અગ્નિકાયને પ્રજવલિત કરનારે પુરુષ અનેક પૃથ્વીકાયિક આદિ છોને વિરાધક બને છે અને અલ્પતર તેજસ્કારિક જીવને વિરાધક બને છે, તે કારણે તેને મહાકર્માદિકથી યુકત કહ્યો છે પણ અગ્નિકાયને ઓલવનાર પુરુષ અહપતર પૃથ્વીકાયાર્દિકેન વિરાધક બને છે અને બહતર તેજસ્કાલિકોને વિરાધક બને છે, તે કારણે તેને અપકર્માદિકથી યુક્ત કહ્યો છે. પર્ ૪

Loading...

Page Navigation
1 ... 870 871 872 873 874 875 876 877 878 879 880