Book Title: Bhagwati Sutra Part 05
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 858
________________ भगवतीमु ८२६ कालोदायिन् ! एवं खलु जीवानां पापानि कर्माणि, पापफल विपाकसंयुक्तानि क्रियन्ते भवन्ति । पुनः कालोदायी पृच्छति - 'अस्थि णं भंते ! जीवाणं कल्लाणाकम्मा कल्लाणफळविवागसंजुत्ता कज्ज ति ?' हे भदन्त ! अस्ति = संभवति खलु जीवानां कल्याणानि कल्याणजनकानि कर्माणि कल्याणफल - विपाक संयुक्तानि, सुखलक्षणफलपरिणामरूपविपाक - संवद्धानि क्रियन्ते भवन्ति ! भगवानाह - 'हंता, अस्ति' हे कालोदायिन् ? हन्त सत्यं जीवानां कल्याणानि कर्माणि क्रियन्ते इति अस्ति संभवति, पुनः कालोदायी पृच्छति - 'कहं णं भंते ! जीवाणं कल्लाणा कम्मा जाव कज्जेति ! हे भदन्त ! कथं खलु जीवानां पावा कम्मा पावफलविवागसंजुत्ता कज्जति' इस तरह हे कालोदायिन् ! जीवों के द्वारा किये गये पापकर्म पापफलवाले ही होते हैंसुखरूप फलवाले नहीं होते । क्यों कि - कारण के अनुसार ही कार्य होता है ऐसा नियम है | अतः जब पापकर्मरूपकारण स्वयं मूलमें दुरस आदिरूप अवस्थावाला होता है तो फिर इसका जो परिणमन होगा वह भी दुरस आदिरूपमें ही होगा । सुरस आदिरूपमें नहीं । अब कालोदायी पूछते हैं 'अस्थि ण भंते ! जीवाण कलाणा कम्मा कलाणफल विवागसंजुत्ता' हे भदन्त ! जीवोंके कल्याणफलविपाकसंयुक्त सुखलक्षणफल परिणामरूप विपाकसे संबद्ध होते हैं क्या ? इसके उत्तर में प्रभु उनसे कहते हैं 'हता अस्थि' हे कालोदायिन । हां, जीवोंके कल्याणजनककर्म सुखलक्षणफलपरिणामरूप विपाकसे संबद्ध होते हैं । अब कालोदायी प्रभुसे ऐसा पूछते हैं 'कह पावाकम्मा पावफलविवागसंजुत्ता कज्ज ति ' हे असोहाथी । मेन प्रमाणे જીવેાના પાપકર્માં પાપફળવાળાં – દુઃખરૂપ ફળવાળા જ હોય છે, સુખરૂપ ફળવાળાં હેાતા નથી કારણ કે કારણની અનુસાર જ કાર્ય થાય છે એવા નિયમ છે. તેથી પાપક રૂપ કારણ પેાતે જ જ્યારે મૂલતઃ રસ આદરૂપ અવસ્થાવાળુ હાય છે, તે તેનું પરિણમન પણ દુઃરસ આદિપે થાય તેમા નવાઇ જેવું શુ છે? હવે કાલાદાયી શુભકમના વિપાક વિષે મહાવીર પ્રભુને પ્રશ્ન પૂછે છે— 'अस्थि संते ! जीवाणं कल्लाणा कम्मा कल्लाणफलविवाग सजुता कज्ज ति?" હે ભદન્ત ! જીવેાનાં કલ્યાણુ કર્માં- (શુભકર્યાં, કલ્યાણુજનક ક) શુ ક્લ્યાણુરૂપ ફૂલવાળાં (सुभलक्षाणु म परिणाम विपा वाणां) होय छे ? उत्तर- 'हंता, अस्थि' हे असोहाथी ! જીવાના કલ્યાણુજનક કમે* સુખલક્ષણફળ પરિણામરૂપ વિપાકવાળા જ હોય છે डुवे असोहाथी महावीर प्रसुनेोवा अछे छे - ' कहं णं भंते जीवाणं

Loading...

Page Navigation
1 ... 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880