Book Title: Bhagwati Sutra Part 05
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 845
________________ प्रमेयचन्द्रिका टीका श. ७ . १० . ३ शुभाशुभकर्मफलनिरूपणम् ८१३ प्रबुद्धो भूत्वा पव्रजति, 'तदेव एक्कारस अंगाई जात्र विहर' तथैव एकादश अङ्गानि सामायिकादीनि एकादशाङ्गानि अधीते, इत्यादि, यात्रत् विचित्रैस्तपः कर्मभिरात्मानं भावयन् विहरति तिष्ठति | | ० २|| शुभाशुभकर्मफलविषये कालोदायिवक्तव्यता | जीवानां शुभाशुभकर्मफलविपाक प्रदर्शयन्नाह - 'तए णं' इत्यादि । मूलम् -'त णं समणे भगवं महावीरे अन्नया कयाई रायगिहाओ णयराओ गुणसिलयाओ चेइयाओ पडिनिक्खमइ, पडिनिक्खभित्ता बहिया जणवयविहारं विहरइ । तेणं कालेणं तेणं समएणं रायगिहे नामं नयरे गुणसिलए नामं चेइए होत्था । तए णं समणे भगवं महावीरे अन्नया कयाई जाव समोसढे । परिसा जाव पडिगया । तए णं से कालोदाई अणगारे अण्णया कयाइं जेणेव समणे भगवं महावीरे तेणेव उवागच्छs, उवागच्छित्ता समणं भगवं महावीरं वंदइ, नम॑सइ, वंदित्ता नर्मसित्ता एवं वयासी - अत्थि णं भंते! जीवाणं पावा कम्मा पावफलविवागसंजुत्ता कज्जंति ? हंता, अस्थि । कहं णं भंते! जीवाणं पावा कम्मापाव फल विवागसंजुत्ता कति ? कालोदाई ! से जहा नामए केइ पुरिसे मणुन्नं थालीपागसुद्धं पर भी जानना चाहिये । अर्थात् स्कन्दककी तरह ये भी भगवान् के पास प्रव्रजित हुवे । तथा च कालोदायीने संप्रबुद्ध होकर दीक्षा धारण करली 'तहेव एक्कारस अंगाई जाव विहरह' और बाद में उन्होंने ग्यारह अङ्गोंका अध्ययन क्रिया ॥ सू० २ ॥ એવું કથન અહી પણ સમજવું એટલે કે સ્કન્દકની જેમ કાલેાદાયીએ પણુ પ્રત્રજયા અગીકાર કરી ' तदेव एक्कारसअगाईं जाव विहरड ' तेभाणे या २४-४४ અણુગારની જેમ અગિયાર અગાનુ અધ્યયન કર્યું " સૂર

Loading...

Page Navigation
1 ... 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880