Book Title: Bhagwati Sutra Part 05
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श. ७ उ. १०. ३ शुभाशुभकर्मफल निरूपणम्
८१५
छाया-ततः खलु श्रमणो भगवान् महावीरः अन्यदा कदाचित् राजगृहाद् नगराद् गुणशिलकाचैत्यात् प्रतिनिष्क्रामति, प्रतिनिष्क्रम्य वहिर्जनपदविहारं विहरति । तस्मिन् काले तस्मिन् समये राजगृहं नाम नगरं, गुणशिलकं नाम चैत्यमासीत् । ततः खलु श्रमणो भगवान् महावीरः अन्यदा कदाचित यावत् समवसृतः । पर्षत् यावत् प्रतिगता । ततः खलु स कालोदायी अनगारः शुभाशुभ कर्मफलके विषयमें कालोदायीकी वक्तव्यता'तणं समणे भगवं महावीरे' इत्यादि ।
सूत्रार्थ - (तए णं समणे भगवं महावीरे अम्नया कयाई रायगिहाओ णयराओ गुणसिलयाओ चेडयाओ पडिनिक्खमइ) इसके बाद श्रमण भगवान् महावीर किसी एक समय राजगृह नगरसे तथा उस गुणशिल चैत्यसे निकले (पडिनिक्खमित्ता) निकलकर वे (बहिया जणवयविहारं विहरइ ) बाहर के देशों में विहार करने लगे ( तेणं काणं तेणं समएणं रायगिहे नामं नयरे गुणसिलए नामं चेहए होत्था) उस काल और उस समय में राजगृह नगर में गुणशिलक नामका एक चैत्य था (तएणं समणे भगव महावीरे अन्नया कयाई जाव समोसढे) उसमें किसी एक समय श्रमण भगवान् यावत् पधारे । ( परिसा जाव पडिगया) परिषदा यावत् पीछे चली आई | ( तरणं से कालोदाई अणगारे अण्णया कयाइं जेणेव समणे भगवं महावीरे શુભાશુભ કલના વિષયમાં કાલાદાયીની વતવ્યતા— 'तरणं समणे भगवं महावीरे' इत्याहि
सूत्रार्थ - ( तणं समणे भगवं महावीरे अन्नया कयाई रायगिहाओ यराओ गुणसिलयाओ चेइयाओ पडिणिक्खमइ ) त्यार माह । ये सभये ભગવાન મહાવીરે રાજગૃહ નગરના તે ગુરુશિલ ચૈત્યમાંથી વિહાર કર્યાં. (पडिनिक्खमित्ता) त्याथा नीजीने (बहिया जणत्रयविहार विहरड़ ) तेम्मा महारना अदेशामा विहार ४२वा साग्या ( तेणं कालेणं तेणं समए णं रायगिहे नामं नयरे गुणसिलए नाम चेइए होत्था) ते अणे अने ते समये शनगृह नगरमा शुशुशिल नामे शैत्य हेतु (तरणं समणे भगव महावीरे अन्नया कयाई जाव समोसढे ) ओष्ठ श्रेष्ठ समये श्रभषु भगवान महावीर ते शैत्यभां यधार्या. ( परिसा जान पडिगया ) મહાવીર પ્રભુની ધ દેશના સાભળવા માટે પરિષદા ત્યાં આવી અને ધર્માંદેશ શ્રવણ हरीने परिषधा विपराध . ( तणं से कालोदाई अणगारे अण्णया कयाई

Page Navigation
1 ... 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880