Book Title: Bhagwati Sutra Part 05
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 848
________________ ८१६ भगवतीसगे अन्यदा कदाचित् यत्रैव श्रमणो भगवान महावीरः तत्रैवोपागच्छति, उपागत्य श्रमण भगवन्तं महावीरं वन्दते नमस्यति, वन्दित्वा नमस्यित्वा एवमवादीत्अस्ति खलु भदन्त ! जीवानां पापानि कर्माणि पापफलविपाकसंयुक्तानि क्रियन्ते ? हन्त, अस्ति । कथं खलु भदन्त ! जीवानां पापानि कर्माणि पापफलविपाकसंयुक्तानि क्रियन्ते ? कालोदायिन् तत् यथा नाम कश्चित् पुरुषः मनोज्ञं स्थालीपाकशुद्धम् अष्टादशव्यञ्जनाकुलं विपसंमिश्रं भोजनं भुञ्जीत, तस्य खलु भोजनस्य आपातो भद्रको भवति, ततः पश्चात् परिणमत परिणमत् तेणेव उवागच्छइ) इसके बाद वे कालोदायी अनगार किसी एक समय जहां श्रमण भगवान थे वहां आये (उवागच्छित्ता समण भगव महावीरं वंदइ, नमसइ, वंदित्ता, नमंसित्ता एवं वयासी) वहां आकरके उन्होंने श्रमण भगवानको वंदना की, नमस्कार किया वन्दना नमस्कार करके फिर उन्होंने उनसे इस प्रकार पूछा (अस्थि णं अंते ! जीवाणं पावा कम्मा पावफलविवागसंजुत्ता कज्जति ) हे भदन्त ! जीवोंके पापकर्म पापफल विपाकवाले होते हैं क्या ? (हंता, अत्थि) हां, होते हैं। कहं णं भंते ! जीवाणं पावा करमा पापफलविवागसंजुत्ता कज्जति) हे भदन्त ! जीवोंके पापकर्म पापफलविपाकवाले कैसे होते है ? (कालोदाई ! ले जहानामए केइ पुरिसे मणुन्न थालीपागसुद्धं अट्ठारसवंजणाउलं विससंमिस्सं भोयणं भुजेजा) हे कालोदायिन् ! अनगार ! जैसे कोई पुरुष मनोज्ञसुन्दर, थाली में कटाहीसें पकाये गये होनेसे शुद्ध, अठारह प्रकारके दालशाक जेणेव समणं भगव महावीरे तेणेव उवागच्छद) त्या२ मा मे सभये ते सहायी मार, ज्यां महावी२ प्रभु हता, त्या माव्या. (उवागच्छित्ता समणं भगवं महावीरं वंदइ, नम सइ, वंदित्ता नम सित्ता एवं वयासी) त्यां भावाने તેમણે શ્રમણ ભગવાન મહાવીરને વદ–નમસ્કાર કર્યા વદ–નમસ્કાર કરીને તેમણે भडावीर प्रभुने मा प्रभारी प्रश्न पूछया- (अत्थिणं भंते! जीवाणं पावाकम्मा पापफलविवागसंज्जुत्ता कजति ? ) महन्त ! वोना पा५४ शु॥५५०३५ विधा४७ डाय छे ? (हंता, अत्थि) , डाय छे (कह णं भंते ! जीवाणं पावाकम्मा पापफलविवागसंजुत्ता कज्जति ?) हे महन्त ! वाना पाप पा५॥३५ विपापा वी शत डाय छ ? (कालोदाई! से जहा नामए केइ पुरिसे मणुन्न थालीपागसुद्ध अट्टारसवंजणाउल विससंमिस्सं भोयणं मुंजेज्जा) હે કાલેદાયી! કેઈ એક ધુરુષ મનેઝ (સુંદર) કડાહીમાં પકવવામાં આવેલ હોવાથી

Loading...

Page Navigation
1 ... 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880