Book Title: Bhagwati Sutra Part 05
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
८१८
भगवतीमत्रे पापफलविपाकसंयुक्तानि क्रियन्ते । अस्ति खलु भदन्त ! जीवानां कल्याणानि कर्माणि कल्याणफलविपाकसंयुक्तानि क्रियन्ते ? हन्त, अस्ति, कथं खलु भदन्त ! जीवानां कल्याणानि कर्माणि यावत् क्रियन्ते ? कालोदायिन् ! तत् यथा नाम कश्चित् पुरुपः मनोजें स्थालीपाकशुद्धम् जीवाणं पावाकम्मा पावफलविवागसंजुत्ता कज्जंति ) इस तरहसे हे कालोदायिन् ! जीवोंके पापकर्म पापफलविपाक' वाले होते हैं। (अस्थि णं भंते ! जीवाणं कल्लाणा कम्मा कल्लाणफलधिवागसंजुत्ता कज्जति) हे सदन्त ! जीवोंके कल्याणकर्म शभकर्म क्या शुभफलरूप विपाकवाले होते हैं ? (हंता, अत्थि) हां, कालोदायिन् ! होते हैं ? (कहं णं भंते ! जीवाणं कल्लाणकम्मा कलाणफलविवागसंजुत्ता कज्जति)हे भदन्त ! जीवोंके कल्याणकर्म कल्याणफलरूप विपाकवाले कैसे होते हैं । (से जहा नासए केई पुरिसे मणुण्णं थालीपागसुद्ध अट्ठारसवंजणाउलं ओसहमिस्सं मोजणं भुजेज्जा तस्स णं भोयणस्स आवाए नो भद्दए भवड, तओ पच्छा परिणममाणे परिणममाणे सुरूवत्ताए, सुवन्नत्ताए जाव सुहत्ताए, नो दुक्खत्ताए भुजो मुजो परिणमइ एवामेव कालोदाई! जीवाणं पाणाइवायवेरमणे जाव परिग्गहवेरमणे ) जैसे कोई पुरुष मनोज्ञभोजनको जो कडाही आदिमें अच्छी तरहसे पकाया गया हो कालोदाई ! जीवाणं पावाकम्मा पावफलविवाग संज्जुत्ता कजति) सहायी! આ રીતે જીવેના પાપકર્મો પાપફલ વિપાકવાળા – દુઃખરૂપ વિપાકવાળાં હોય છે. (अत्थिणं भंते ! जीवाणं कल्लागा कम्मा कल्लाणफलविवागमज्जुत्ता कज ति?) હે ભન્ત! જીવોના કલ્યાણકર્મો–(શુભક) શું કલ્યાણુફળરૂપ (શુભફળરૂપ) વિપાકવાળાં डाय छे ? (हंता, अत्थि) , सहायी! ७वाना शुम भी शुमण३५ विपापtmi હોય છે.
(कहणं भंते ! जीवाणं कल्लाणकम्मा कल्लाणफलविवागसंजुत्ता कज ति?) हे मह-a ! वानां शुम ॥ शत शुम॥३५ विपाप डाय छ १ (से जहा नामए केड पुरिसे मणुण्णं थालीपागसुद्ध अट्टारसवंजणाउल ओसहमिस्स भोजणं भुजेज्जा - तस्सणं भोयणस्स आवाए नो मद्दए भवइ, तओ पच्छा परिणममाणे परिणममाणे सुरूवत्ताए, सुवन्नत्ताए जाब मुहत्ताए, नो दुक्खत्ताए भुजी भुजो परिणमइ, एवामेव कालोदाई ! जीवाणं पाणाइवायवेरमणे जाव परिग्गहवेरमणे ) ॐ सोयी! 5 मे पुरुष ४ाही माहिमा सारी शते પકાવવામાં આવ્યું હોય એવુ, ૧૮ પ્રકારના શાક આદિ વ્ય જનેવાળું, મા ભજન

Page Navigation
1 ... 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880