Book Title: Bhagwati Sutra Part 05
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 843
________________ प्रमेयचन्द्रिका टीका श. ७ उ.१० सू.२ कालोदायिप्रबोधनिरूपणम् ८११ नि खलु कर्माणि पापफलविपाकसंयुक्तानि पापस्य यत् फलं दुःखं तल्लक्षणो विपाकः परिणामः भोगइत्यर्थः तेन संयुक्तानि, सम्बद्धानि, क्रियन्ते ' भवन्ति किम्, रूप्यजीवकायरूपे पुद्गलास्तिकाये जीवसम्बन्धीनि पापकर्माणि अशुभफललक्षणविपाकदायीनि भवन्ति किमित्यर्थः ‘णो इणद्वे समढे कालोदाई !' नायमर्थः समर्थः हे कालोदायिन् ! अयभावः जीवसम्बन्धीनि पापकर्माणि अशुभफलविपाकदायीनि पुद्गलास्तिकाये न संभवन्ति, तस्य अचेतनत्वेन मुखदुःखाभावात् । 'एयसि ण भंते' जीवस्थिकायसि अरूविकाय सि जीवाणं पावा कम्मा पावफलविवागसंजुत्ता कज्जति' हे भदन्त ! एतस्मिन खलु जीवास्तिकाये अरूपिकाये जीवानां खलु पापानि पापजनकानि कर्माणि पापफलविपाकसंयुक्तानि क्रियन्ते भवन्ति ? हंता कजंति' हन्त !, क्रियन्ते भवन्ति । जीवास्तिकाये कायरूप है जीवों के पापजनक कर्म-जीव संबंधी पापजनककर्म जो कि पाप के फल-दुःखरूप विपाक-भोग से युक्त होते हैं क्या ? तात्पर्य पूछने का यह है कि अशुभफलरूप विपाक देने वाले जीव. संबंधी पापकर्म रूपी तथा अजीवकायरूप पुद्गलास्तिकाय में होते हैं क्या ? उत्तर में प्रभु कहते हैं 'णो इणढे समढे' हे कालोदायिन् ! यह अर्थ समर्थ नहीं है क्यों कि अशुभ फलरूप विपाकदायक जीव संबंधित पापकर्म अचेतन होने के कारण पुद्गलास्तिकाय में सुखदुःखवेदन नहीं करा सकते हैं- इस लिये जीवसंबंधी पापकर्म का फल पुद्गलास्तिकाय में नहीं होता है। 'कालोदाई ! एय सि णं जीवत्थिकाय सि अरूविकायंसि जीवाणं पावा कम्मा पाव फल विवागसंजुत्ता कजाति' पर हां कालोदायिन् ! जो जीवास्तिकाय है कि जिसे अरूपीकायरूप कहा गया है उसमें जीवसंबंधी पापजनक कर्म છે, તેનો સદભાવ હોય છે ખરે? આ પ્રશ્નનું તાત્પર્ય નીચે પ્રમાણે છે- અશુભ ફળશ્ય વિપાક દેનારા જીવના પાપકર્મોને રૂપી તથા અછવાયરૂપ પુણલાસ્તિકાયમાં શું સદભાવ होय छे मरे ? उत्तर- 'णो इणद्वे सम?' सहायीसलवी शतु नथी કારણ કે અશુભ ફળરૂપ વિપાકદાયક જીવન પાપકર્મો અચેતન હેવાને કારણે પુદ્ગલાસ્તિ કાયમ સુખ – દુઃખતુ વેદન કરાવી શકતા નથી, તે કારણે જીવના પાપકર્મોનું ફલ भुसास्तियमा समयी शतु नयी 'कालोदाई! एयसिणं जीवत्थिकायसि अरूविकायंसि जीवाणं पावाकम्मा पावफलविवागमंज्जुत्ता कज्जति' ५२न्तु હે કાલેદાયી! અરૂપી કાયરૂપ જે જીવાસ્તિકાય છે, તેમાં જીવના પાપજનક કમ પાપફલરૂપ

Loading...

Page Navigation
1 ... 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880