Book Title: Bhagwati Sutra Part 05
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 841
________________ प्रमयचन्द्रिका टोका श. ७ उ.१० सू.२ कालोदायिमवोधनिरूपणम् ८०९ वयासी' ततः खलु स कालोदायी श्रमणं भगवन्तं महावीरम् एवम् अवादी'एय सिणं भंते ! धम्मत्थिकायसि, अधम्मत्थिकाय सि, आगासत्थिकाय सि, अरूविकायसि अजीवकासि' हे भदन्त ! एतस्मिन् खलु धर्मास्तिकाये, अधर्मास्तिकाये. आकाशास्तिकाये, अरूपिकाये अजीवकाये 'चकिया केई आसइत्तए वा, सइत्तए वा, चिट्टित्तए वा, निसीइत्तए वा, तुयहित्तए वा ?' शक्नुयुः समर्थाः भवेयुः किं केचित् पुरुषाः आसितुम्=सामान्यत उपवेष्टुं वा, शयितुं वा, स्थातुं वा, निषत्तुं वा, विशेषत उपवेष्टुम् त्वगूवर्तयितु पार्श्वपरिवर्तनं कर्तुं वा ? । भगवानाह-'णो इणढे समझे कालोदाई !' हे कालोदायिन् नायमर्थः समर्थः, धर्मास्तिकायादित्रयाणामरूपितया अनीवतया च तत्र उपवेशनादिकं कर्तुं न कालोदायी ने श्रमण भगवान् महावीर से ऐसा कहा-'एयसि णं भंते ! धम्मत्यिकाय सि. अधम्मत्थिकाय सि, आगासत्यिकायसि, अरूविकायसि अजीवकायंसि चक्किया केईआसइत्तए वा, सइत्तए वा, चिट्टित्तए वा, निसीइत्तए वा, तुयहित्तए वा' हे भदन्त ! क्या कोई पुरुष ऐसे हैं जो इन धर्मास्तिकाय, अधर्मास्तिकाय, आकाशास्तिकायरूप अरूपिकाय में तथा अजीवकायरूप इन धर्मास्तिकायादिकों में और पुद्गलास्तिकाय में बैठने के लिये, सोने के लिये, ठहरने के लिये, नीचे बैठने के लिये, तथा करवट बदलने के लिये समर्थ हों? इसके उत्तर में प्रभु उनसे कहते हैं 'णो इणद्वे समझे कालोदाई हे कालोदायिन् ! यह अर्थ समर्थ नहीं है। क्योंकि धर्मास्तिकायादिक तीन अस्तिकाय अरूपी होने के कारण तथा अजीब होने के कारण उनमें कोई भी प्राणी उपवेशन आदि करने के लिये समर्थ ___'एयसि ण भंते! धम्मत्थिकाय सि, अधम्मत्थिकाय सि, आगासत्थिकाय सि अरूविकायंसि अजीवकायंसि चकिया केई आसइत्तए वा, सइत्तए चा, चिहित्तए वा, निसीइत्तए वा, तुयद्वित्तए वा' महन्त ! ४ पुरुषो मेवा हाय छ । જે આ ધર્માસ્તિકાય, અધર્મારિતકાય અને આકાશાસ્તિકાયરૂપ અરૂપી કાયમી તથા અવકાયરૂપ તે ધર્માસ્તિકાય આફ્રિકામાં અને પુદગલાસ્તિકાયમ બેસવાને માટે, સૂવાને માટે, રહેવાને માટે, નીચે બેસવાને માટે, ઉઠવાને માટે તથા પડખું બદલવાને માટે સમર્થ હોય છે? सहायान सा प्रश्न उत्तर यता सपान महावीर ४ थे- 'जो इणटे समते. कालोदाई! 3 सहाय। बुं सवी शतु नया १२६५ धारिताय આદિ ત્રણ અસ્તિકાયરૂપી હોવાને કારણે તથા અજીવ હોવાને કારણે તેમાં કોઈ પણ જીવ

Loading...

Page Navigation
1 ... 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880