Book Title: Bhagwati Sutra Part 05
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 835
________________ प्रमेयचन्द्रिका टीका श.७ उ.१० म. २ कालोदायिप्रबोधनिरूपणम् ८०३ आकाशास्तिकाये, अरूपिकाये, अजीवकाये, शक्नुयात् कश्चित आसितुं वा, शयितुं वा, स्थातुं वा, त्ववर्तयितुं वा ? नायमर्थः समर्थः कालोदायिन् ! एकस्मिन् खल पुद्गलास्तिकाये रूपिकाये अजीवकाये शक्नुयुः केचित् आसितु वा, शयितु वा, यावत् त्वग्वर्तयितु वा । एतस्मिन् खलु भदन्त ! पुद्गलास्तिकाये, रूपिकाये, अजीवकाये जीवानां पापानि कर्माणि खलु पापफलविपाकसंयुक्तानि क्रियन्ते ? नायमर्थः समर्थः कालोदायिन् ! । एतस्मिन् चक्कियाकेइ आसइत्तए वा सइत्तए वा चिठित्तए वा, निसीइत्तए वा, तुयट्टित्तए वा,) हे भदन्त ! इन अरूपी अजीवकाय धर्मास्तिकायमें अधर्मास्तिकायमें, आकाशास्तिकायमें, कोई प्राणी क्या बैठनेके लिये, सोनेके लिये, ठहरनेके लिये, खडे रहनेके लिये, नीचे बैठनेके लिये करवट बदलनेके लिये समर्थ है क्या ? (णो इणढे समढे कालोदाई) हे कालोदायिन् ! यह अर्थ समर्थ नहीं है । (एयंसि णं पोग्गलत्थिकार्यसि रूविकाय सि, अजीवकाय लि, चकिया केइ आसइत्तए वा, सइत्तए वा जाव तुयद्वित्तए वा) परन्तु हां, एक जो पुद्गलास्तिकायरूप रूपिकाय है कि जिसे अजीवकाय कहा गया है उसमें बैठनेके लिये सोने के लिये यावत् करबट बदलनेके लिये कोई भी समर्थ है। (एय सि णं भंते ! पोग्गलत्थिकाय सि रूविकायसि अजीवकार्यसि जीवाणं पावा कम्मा पावफलविवागसंजुत्ता कति) हे भदन्त ! रूपीकाय अजीवकायरूप पुद्गलास्तिकायमें जीव संबंधी पापजनक कर्म जो कि पापफलके विपाकसे संयुक्त रहते हैं होते हैं क्या ? (णो णिसीइत्तए वा, तुयद्वित्तए वा? 3 महन्त | मी २५३पी. २०१४य धस्तियमां, અધર્માસ્તિકાયમાં અને આકાશાસ્તિકાયમાં શું કઈ જીવ બેસી શકવાને, સૂઈ શકવાને, રહેવાને, ઊભું રહેવાને, નીચે બેસવાને, કે પડખુ બદલવાને સમર્થ હોય છે ? (णो इणढे समढे कालोदाई) 3 naireी! मेयु स मी शतु नथा. (एयं सि ण पोग्गलत्थिकाय सि रूविकाय सि, अजीव काय सि, चक्किया केइ आसइत्तए चा, सइत्तए वा, जाव तुद्वित्तए वा) ५२न्तु गास्तिय३५ રૂપકાય કે જેને અછવકાય કહેવામાં આવેલું છે, તેમાં કેઇ પણ જીવ બેસવાને, ४पाने, सूपाने ( यावत्) ५४ पान समर्थ डाय छे (एय सिण भते ! पोग्गलत्थिकाय सि रूविकाय सि अजीवकाय सि जीवाण पाचाकम्मा पावफलविवागस जुत्ता कज्जति) सह-त । ३पी पुलारिताय २ २००५४।०३५ छ, તેમાં શું જીવ સ બ ધી પાપજનક કમ કે જે પાપફલના વિપાકથી સંયુકત રહે છે,

Loading...

Page Navigation
1 ... 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880