Book Title: Bhagwati Sutra Part 05
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 817
________________ प्रमेयचन्द्रिका टीका श.७ उ.१० म. १ धर्मास्तिकायादिवर्णनम् ७८५ यथिकानाम्, अदूरसामन्तेन व्यतिनजति । ततः खलु ते अन्ययूथिकाः भगवन्तं गौतमम् अदरसामन्तेन व्यतिव्रजन्त पश्यन्ति, दृष्ट्वा अन्योन्यं शब्दयन्ति, अन्योत्यं शब्दयित्वा एवम् अवादिषुः-एवं खलु देवानुमियाः। अस्माकम् इय कथा अविप्रकटा, अयं च खलु गौतमः अस्माकम् अदूरसासन्तेन व्यतिबजति, तत् श्रेयः खलु देवानुप्रियाः ! अस्माकं गौतसम् एतमर्थम् प्रष्टुम्, इति कृत्वा अन्योन्यस्यान्तिके एतमर्थ प्रतिशृण्वन्ति, एतमर्थ प्रतिश्रुत्य यत्रैव भगवान् गौतमस्तत्रैव आगेर की भूमिका शोधन करते हुए उन अन्यतीर्थिकजनोंके समीप से होकर निकले (तएणं ते अण्णउत्थिया भगव गोयम अदूरसासतेणं वीइवयमाणं पासंति, पालित्ता अन्नमन्नं सद्दावेति ) उन अन्यतोर्थिक जनोंने भगवान गौतम को पास से जाता हुआ देखा देखकर उन्होंने एक दूसरे को आपस में बुलाया (अन्नसन्न सदावित्ता एव क्यासी) एक दूसरेको वुलाकर फिर उन्होंने इस प्रकारसे कहना प्रारंभ किया (एवं वलु देवाणुप्पिया ! अम्हं इमा कहा अविपकडा, अयंच णं गोयमे अम्हं अदूरसासंतेणं वीइचयइ ) हे देवानुप्रियो ! श्रमण भगवान महावीर द्वारा प्रकट की गई यह अस्तिकाय की वक्तव्यता अभीतक हमे अप्रतीत है अतः ये गौतम जो हमलोगोंके पाससे होकर निकले हैं (तं सेयं खलु देवाणुप्पिया ! अहं गोयमं एयमद्वं पुच्छित्तएत्ति कट्ट अन्नमन्नस्ल अंतिए एयमट्ठ पडिसुणंति) सो हमें अव यही श्रेयस्कर है कि देवानुप्रियो ! हम इस बातको गौतमसे चलकर વાળી ગતિથી યુક્ત થઇને, ઈર્યાસમિતિનુ પાલન કરતા, આગળની ભૂમિનું શોધન ४२तां, ते अन्य यूथिनी पासेथी नीया (तएणं ते अण्णउत्थिया सगवं गोयमं अदूरसामंतेणं वीइवयमाणं पासंति, पासित्ता अन्नमन सदावे तिः) ते मन्य યૂથિકે એ ભગવાન ગૌતમને પિતાની પાસેથી પસાર થતા જોયા તેમને જોઈને તેમણે मे भीतने मासाच्या (अन्नमन सहावित्ता एव क्यामी) मे भीतने सानीने तेभर मा प्रमाणे पात ४२वा मी- (एव खलु देवाणुप्पिया! अम्ह इमा कहा अविपकडा, अय च ण गोयमे अस्ह अदरसामंतेणं वीडवयइ ) देवानुप्रिया । શ્રમણ ભગવાન મહાવીર દ્વારા પ્રકટ કરવામાં આવેલી આ અસ્તિકાયની વકતવ્યતાની પ્રતીતિ હજી સુધી આપણને થઈ નથી આ ગૌતમ અત્યારે આપણે પાસે થઈને પસાર थ। २० छे, (तं सेयं खलु देवाणुप्पिया! अम्ह गोयमं एयम, पुच्छित्त त्ति कट्ट अन्नसन्नस्स अतिए एयम पडिसुणंति) तो मापा भाटे २मा प्रभारी કરવુ એ જ હિતકારી છે કે આપણે ગૌતમની પાસે જઈને આ વિષયમાં તેમને પૂછીએ

Loading...

Page Navigation
1 ... 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880