Book Title: Bhagwati Sutra Part 05
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 816
________________ ७८४ भगवतीसूत्रो मन्ये एवम् ? । तस्मिन् काले तस्मिन् समये श्रमणो भगवान् महावीरः यावत् गुणशीले चैन्ये समवसृतः, यावत् पर्पत् प्रतिगता, तस्मिन् काले तस्मिन् समये श्रमणस्य भगवतो महावीरस्य ज्येष्ठः अन्तेवासी इन्द्रभूति म अनगारः गौतमः गोत्रेण, एवं यथा द्वितीयशतके निर्ग्रन्थोदेशके यावत्-भिक्षाचर्यायाम् अटन् यथा पर्याप्त मक्त-पानं प्रविगृह्णाति; प्रतिगृह्य राजगृहात नगरात् यावत् अ. त्वरितम्, अचपलम्, असंभ्रान्तं यावत् ईयाम् शोधयन् शोधयन् तेपाम् अन्यअजीवकाय पण्णवेइ) श्रमण ज्ञातपुत्र महावीरने एक पुद्गलास्तिकायको रूपीकाय अजीवकाय कहा है । (ले कहमेय मन्ने एवं) इस तरहसे उनको ऐसा कथन कैसे माना जा सकता है ? (तेणं कालेण तेण समएणं समणस्त भगवओ महावीरस्स जेट्टे अंतेवासी इदभूईणाम अणगारे गोयमगोत्तेणं एवं जहा विइयसए निय ठुदेसए जाव भिक्खायरियाए अडमाणे अहापज्जन्तं भत्तपाणं पडिग्गाहित्ता रायगिहाओ णयराओ जाव अतुरियं अचवलं असंसंतं जाव रीय सोहेमाणे तेसिं अण्णउत्थियाणं अदूरसासंतेणं बीयवयड) इतने में वहांले उस कालमें उस समयमें श्रमण भगवान महावीरके प्रधान अंतेवासी जिनका नाम इन्द्रसूति अनगार था और गोत्र जिनका गौतम था जैसा कि द्वितीय शतक निर्ग्रन्थोदेशकमें कहा गया है यावत् भिक्षाचर्या करते हुए, यथा प्राप्त भनपानको ग्रहण करके राजगृह नगरसे यावत् त्वरारहित होकर, चपलता रहित होकर, असंभ्रान्त होकर थावत् ईर्यासमितिसे पोग्गलत्थिकाय', रूविकाय अजीवकाय पण्णवेड) श्रभार ज्ञातपुत्र महावीरे ३८ । धुमास्तायने ३४ीय, २मय युछे (से कहमेय मन्ने एवं) તેમનુ આ પ્રકારનું કથન કેવી રીતે માની શકાય (तेणं कालेणं तेणं समएणं समण्णस्स भगवओ महावीरस्स जेट्टे अंतेवासी इंदभूई णामं अणगारे गोयमगोत्तेणं एवं जहा विइयसए नियठुद्देसए जाव भिक्खायरियाए अडमाणे अहापजत्तं भत्तपाणं पडिग्गाहित्ता रायगिहाओ णयराओ जाव अतुरिय अचवल असभंत जाव रीय सोहेमाणे तेसिं अण्ण उत्थियाणं अदरसाम तेणं चीयवयइ) ते णे मन ते समये अभय लगवान મહાવીરના મુખ્ય શિષ્ય ઇન્દ્રભૂતિ અણગાર હતા તેઓ ગૌતમ ગેરાના હતા બીજા શતકના નિદેશકમાં કહ્યા પ્રમાણેનુ ઇન્દ્રભૂતિ અણગાર વિષેનુ સમસ્ત કથન અહીં ગ્રહણ કરવું. તે ઇન્દ્રભૂતિ અણુગાર ભિક્ષા કરતા કરતાં, પ્રાસુક. એષણીય આહારપા ગ્રહણ કરીને રાજગૃહ નગરમાંથી વરારહિત, ચપલતારહિત, અસ બ્રાંત આદિ વિશેષણે

Loading...

Page Navigation
1 ... 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880