Book Title: Bhagwati Sutra Part 05
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 823
________________ W प्रमेयचन्द्रिका टीका श.७ उ.१० सू.१ धर्मास्तिकायादिवर्णनम् ७९१ अजीवकायास्तान् प्रज्ञापयति, 'तं जहा-धम्मस्थि-काय , अधम्मत्थिकाय, आगासत्थिकाय , पोग्गलत्थिकाय' तद्यथा-धर्मास्तिकायम्, अधर्मास्तिकायम्, आकाशास्तिकायं पुद्गलास्तिकाय चेति । एतचतुर्विधम् अजीवकाय प्रज्ञापयतीति पूर्वेण सम्बन्धः, 'एगं च ण समणे णायपुत्ते जीवत्थिकाय अरूविकाय जीवकाय पण्णवेइ' एकं च खलु श्रमणो ज्ञातपुत्र: जीवास्तिकायम् अरूपिकायम्अमूर्तम् जीवकाय प्रज्ञापयति केवलं जीवास्तिकायम् अरूपिजीवकाय कथयतीति भावः । जीवास्तिकायपदार्थस्तु-जीवनं जीवः ज्ञानाद्युपयोगः तत्पधानः अस्तिकायो जीवास्तिकायस्तमिति वोध्यम् । 'तत्थ णं समणे णायपुत्ते चत्तारि अस्थिकाए अरूचिकाए पण्णवेइ' तत्र खलु पञ्चसु अस्तिकायेषु श्रमणो ज्ञातपुत्रः चतुरः अस्तिकायान् अरूपिकायान् प्रज्ञापयति-'तं जहा-धम्मत्थिअजीवकाय कहा है । अजीवकायका तात्पर्य है 'अजीवत्वे सति कायत्वं' अजीव होकर जो बहु प्रदेशवाले हों ऐसे ये अजीवकाय 'धम्मत्थिकाय अधम्मत्थिकार्य, आगासत्थिकार्य पोग्गलत्थिकाय' धर्मास्तिकाय, अधर्मास्तिकाय आकाशास्तिकाय और पुद्गलास्तिकाय ये चार कहे गये हैं। 'एगं च णं समणे णायपुत्ते जीवत्थिकाय अरूविकार्य जीवकाय पण्णवेइ तथा उन्हीं श्रमण ज्ञातपुत्र महावीरने एक जीवास्तिकायको अरूपी जीवकाय कहा है । जीवास्तिकाय पदका अर्थ ऐसा है कि ज्ञानादिरूप उपयोगवाला जीव है इस प्रधानतावाला जो अस्तिकाय है 'तत्थ णं समणे णायपुत्ते चत्तारि अस्थिकाए अरूविकाए पण्णवेई' पांच अस्तिकायोंमें से श्रमणज्ञातपुत्र महावीरने चार अम्तिकायोंको अरूपिकाय कहा है । 'तजहा' वे इस प्रकारसे मध्यनु तात्यय 20 प्रभारी छ- 'अजीवत्वे सति कायत्व' २५००१ डापा छत। જે બહુ પ્રદેશવાળી હોય એવા અસ્તિકાયોને અવકાય કહે છે તે ચાર અજીવ मस्तियाना नाम २मा प्रमाण छ- 'धम्मन्थिकाय, अधम्मत्थिकाय, आगासस्थिकाय, पोग्गलस्थिकाय'. धारिताय, मधमस्तिय, शास्तिाय भने Yहताय 'एग च णं समणे णायपुत्ते जीवत्थिकाय अरूविकाय जीवकाय पण्णवेइ' तथा मे श्रम जातपुत्र महावी२ मेसा वास्तियने भी છવકાય કહ્યું છે જીવાસ્તિકાયને ભાવાર્થ આ પ્રમાણે છે- જ્ઞાનાદિ રૂપ ઉપગનું નામ જીવ છે આ જ્ઞાનાદિ રૂપ ઉપયોગની પ્રધાનતા જેમા હોય છે તે અસ્તિકાયને જીવાસ્તિ४५ ४ 'तत्थण समणे णायपुत्ते चत्तारि अस्थिकाए पण्णवेड - तंजहा' પાચ અતિકાયોમાના નીચે પ્રમાણે ચાર અસ્તિકાને શ્રમણ જ્ઞાતપુત્ર મહાવીરે

Loading...

Page Navigation
1 ... 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880