Book Title: Bhagwati Sutra Part 05
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 783
________________ अमेयचन्द्रिका टीका श.७ उ.९स. ५ वरुणनागनप्नुकवर्णनम् ७५१ हेण, बलाभियोगेन वलवदाग्रहेण आज्ञप्तः सन् रथमुसले संग्रामे गन्तुं मेरितः सन् 'छ?भत्तिए अट्ठमभत्तं अणुवइ । पष्ठभक्तिकः दिनद्वयतपोयुक्तः स वरुणः अष्टमभक्तं दिनत्रयतपः अनुवर्तयति-परिवर्तयति, षष्ठभक्ततपसः पारणकमकृत्वैवाष्टमभक्तं स्वीकरोति - इति भावः 'अणुवहित्ता कोडुवियपुरिसे सदावेड' अनुवर्त्य अष्टमभकं म्वीकृत्य कौटुम्विकपुरुषात् शब्दयति आवयति, 'सदावित्ता एवं बयासी - शब्दयित्वा एवं वक्ष्यमाणप्रकारेण अवादीत्-'खिप्पामेव भो देवाणुप्पिया ! चाउरघंट आसरहं जुत्तामेव उवट्ठावेह' भो देवानुप्रियाः ! क्षिप्रमेव शीघ्रमेव चातुघेण्टम्-चतुघण्टायुक्तम् अश्वरथम् युक्तमेव - रथसामग्रीसहितमेव उपस्थापयत-सज्जीकुरुत, 'हय-गय-रह० जाव सन्नाहेत्ता मम एवं आणउस प्रेरणासे प्रेरित हुआ रथमुसल संग्राममें जानेके लिये तैयार हो गया 'छट्ठभत्तिए अट्ठमभत्तं अणुवढेइ' वरुणके इस समय छह छट्टका व्रत था अर्थात् दो उपवासथे सो इसने पारणा किये विना ही उस व्रतको अष्टम भक्तमें परिवर्तित कर दिया अर्थात् तीनदिन के उपवास धारण कर लिये बादमें 'अणुवट्टित्ता कोडबियपुरिसे सदावेइ' अपने कौटुम्बिक पुरुषोंको इसने बुलाया 'सदावित्ता एवं क्यासी' वुलाकर उनसे इसने ऐसा कहा 'खिप्पामेव भो देवाणुप्पिया इ.' हे देवानुमियो सुनो तुमलोग बहुत ही शीघ्र चार घंटाओंसे युक्त अश्वरथको रथ सामग्री सहित सज्जित-तैयार करो तथा हयगय. इ' चतुरंगिणी सेनाको घोडा, हाथी रथ एव योधाओंसे युक्त करे। जब यह सब बाते मेरी आज्ञानुसार पूरी संपन्न हो जावे तब तुमलोग ગણુના આગ્રહથી અથવા કોઈ બલિષ્ઠ આગ્રહથી એવી પ્રેરણા મળી કે તેણે રથમુસળ સંગ્રામમાં જવું જોઈએ આ પ્રેરણાથી પ્રેરાઈને તે રથમુસળ સંગ્રામના જવાને તૈયાર થયે 'छभत्तिए अहमभत्तं अणुवई' त्यारे १२ निर तर छने पारणे छनी तपस्या કરૉ હતું. તેણે છઠ્ઠનુ પારણું કર્યા વિના જ છના વ્રતને અઠમના વ્રતમાં પરિવર્તિત કરી નાખ્યું. અર્થાત બે અપવાસના પારણાને દિવસે પારણા કર્યા વગર અઠમનુ પચ્ચકખાણ કર્યું. (છઠ્ઠ એટલે બે દિવસના ઉપવાસ, અઠ્ઠમ એટલે ત્રણ દિવસના ઉપવાસ). ત્યારબાદ 'अणुवट्टित्ता कोड बियपुरिसे सहावे, तेथे तना टुपना भायुसन महाव्या, 'सदावित्ता एवं बयासी' भने तमने मातापान मा प्रभारी यु- खिप्पामेव भो देवाणुप्पिया, इत्यादि' हे देवानुप्रियो ! तमे धollor शीघ्रतायी यार घटीवार मवरयने, समस्त २५ सामयीयी सति ४२. तथा 'हय - गय, इत्यादि । ઘેડા, હાથી, રથ અને દ્ધાઓની બનેલી ચતુર ગી સેનાને તૈયાર કરો. મારી આજ્ઞા अभानी मा मधी तयारीमा पूरी ४शन तमे । भने म०५२ मापी. 'तएणं ते

Loading...

Page Navigation
1 ... 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880