________________
प्रमेयचन्द्रिका टीका श.७ उ. १० मु.१ धर्मास्तिकायादिवर्णनम् ७७९ कर्मवान् भवेत् ? इति प्रश्नः, उत्तरं च । अचित्तपुद्गलाः प्रकाशन्ते उद्योतयन्ति तपन्ति प्रभासन्ते किम् ? कथं च अचित्ताः पुद्गलाः प्रकाशेरन, उद्योतयेयुः, इति प्रश्नः, तदुत्तरं चेति ।
धर्मास्तिकायादिविषयेऽन्यतीर्थिकवक्तव्यता । • अथ धर्मास्तिकायादीनां स्वरूप निरूपयितुमाह -'तेणं कालेणं' इत्यादि ।
मूलम्-तेणं कालेणं, तेणं समएणं रायगिहे नामं नयरे : होत्था, वण्णओ, गुणसिलए चेइए, वण्णओ, जाव पुढविसिला पट्टओ, वण्णओ, तस्ल णं गुणसिलयस्स चेइयस्स अदूरसामंते बहवे अन्नउत्थिया परिवति, तं जहा-कालोदाई, . सेलोदाई, सेवालोदाई, उदए, नामुदए, नम्मुदए, अन्नवालए, सेलवालए, संखवालए, सुहत्थी गाहावई । तए णं तेसिं अन्नउत्थियाणं अन्नया कयाई एगयओ समुवाणयाणं, सन्निविटाणं, सन्निसन्नाणं अयमेयारूवे मिहो कहासमुल्लावे समुप्पजित्था एवं खल्लु समणे नायपुत्ते पंच अस्थिकाए पन्नवेइ, तं जहा-धम्मत्थि कायं, जाव आगासस्थिकायं । तत्थ णं समणे नायपुत्ते चत्तारि अस्थिकाए अजीवकाए पन्नवेइ, तं जहा-धम्मत्थिकायं, अधम्मत्थिंकायं, आगासत्थिकायं, पोग्गलत्थिकायं । एगं च णं समणे
पुरुष महाकर्मवाला होता है ? ऐसा प्रश्न तथा उत्तर कथन, अचित्तपुद्गल प्रकाश करते हैं, उद्योत करते हैं, तपते हैं, और चमकते हैं ? अचित्त पुद्गल कैसे प्रकाश करते हैं ? उद्योत करते हैं ? ऐसा प्रश्न और इनका उत्तर ।
અગ્નિકાયને સળગાવનાર અને ઓલવનાર બે પુરુષમાથી કયો પુરુષ મહાકર્મવાળે હોય છે?" એ પ્રશ્ન અને તેના ઉત્તરરૂપ થન “અચિત્ત પુદગલ શું પ્રકાશ કરે છે? ઉદ્યોત કરે છે? તપે છે? ચમકે છે? એ પ્રશ્ન અને તેને ઉત્તર “અચિત્ત પુદ્ગલ કેવી રીતે પ્રકાશ કરે છે? કેવી રીતે ઉaોત કરે છે ? એવો પ્રશ્ન અને તેને ઉત્તર.