________________
प्रमेयचन्द्रिका टीका श.७ उ.१ २.२ लोकसंस्थानस्वरूपनिरूपणम् २५७ तिष्ठति यः स चरमसमयभवस्थः कथ्यते, तस्मिन् आयुपश्चरमसमये इत्यर्थः, तदा खलु प्रदेशानां संहतत्वेनाल्पेषु शरीरावयवेषु स्थितत्वात्सर्वाल्पाहारता भवतीति । ___ अयं भावः-अत्र खलु उत्पद्यमानस्य प्रथमसमये, आयुश्चरमसमये च जीवः सर्वाल्पाहारको भवतीति । 'दंडओ भाणियब्बो जाव-वेमाणियाणं' दण्डको माणितव्यः, सर्वाल्पाहारताविषयकाश्चतुर्विंशतिदण्डकाः वक्तव्याः यावत्-नैरयिकादि-वैमानिकान्तानां वैमानिकदेवपर्यन्तमित्यर्थः ॥ सू. १ ॥
लोकसंस्थानवक्तव्यतामूलम्-'किंसंठिए णं भंते ! लोए पण्णत्ते ? गोयमा ! सुपइट्रगसंठिए लोए पण्णत्ते, हेट्रा वित्थिन्ने जाव-उप्पि उड्ढं मुइंगागारसंठिए, तंसि च णं सासयंसि लोगंसि हेटा वित्थिन्नंसि जाव-उपि उड्दं मुइंगागारसंठियंसि उप्पण्णनाण-दसणधरे अरहा जिणे केवली जीवेऽवि जाणइ, पासइ, अजीवेऽवि जाणइ, पोसइ, तओ पच्छा सिज्झइ, जाव अंतं करेइ ॥ सू० २॥
क्योंकि उस समय आत्मप्रदेश संहय हो जाते हैं और वे अल्पशरीरावयवों में स्थित हो जाते हैं। तात्पर्य कहने का यह है कि उत्पद्यमान जीव अपनी उत्पत्ति के प्रथमसमय में और आयु के चरमसमय में सर्वाल्पाहार वाला होता है। 'दंडओ भाणियन्वो जांव वेमाणियाण' सर्वाल्पाहारता विषयक २४ दंडक नैरयिकादि से लेकर वैमानिक देव पर्यन्त कहना चाहिये ॥ मृ० १॥
છે તયા આયુના ચરમ (અન્તિમ) સમયે પણ જીવ સૌથી અલ્પ આહારવાળે હોય છે, કારણ કે તે સમયે આત્મ પ્રદેશ સ હત થઈ જાય છે અને તેઓ અલ્પ શરીરમાં રહેતા હોય છે. આ કથનનું તાત્પર્ય એ છે કે ઉત્પદ્યમાન છવ ઉત્પત્તિના પ્રથમ સમયે भने मायुना मन्तिम समये सोथी माछ। सारा२ देतो हाय छे. 'दंडओ भाणिययो जाव वेमाणियाणं' सौथा १६५ मारता विना ना२स्थी धन वैभानि: पय-तना ૨૪ દંડ પણ આ પ્રમાણે જ સમજવા | સૂ ૧ છે