Book Title: Bhagvatisutra Avachuri
Author(s):
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
भी भगवती
अवचूरिः
सूत्र
लब्धिः तस्य च ज्ञानपञ्चकसंभवः । तस्यालब्धौ मिथ्याष्टिः तदाज्ञानत्रयसंभवः । चारित्रलब्धिकस्य ज्ञानपञ्चक यस्मात् केवल्यपि यथाख्यातचारित्रस्थः तस्यालब्धौ यथाख्याताभिधानस्य मनःपर्यायज्ञानं न भवति शेषत्रयं भवत्येव । सामायिकचारित्रलब्धिर्यस्य तस्य ज्ञानचतुष्कं तस्यालब्धिकस्य पञ्चज्ञानानि । कथं केवली न सामायिकचारित्रस्थः । केवली च अवधिज्ञानं श्रावकस्यापि भवतीत्याद्यत्रयम् , उपरितनचारित्रेषु ज्ञानचतुष्कम्, यथाख्यातचारित्रलब्धिक्षपकस्यानुत्पन्ने कंवलज्ञाने आद्यचतुष्टयमुत्पन्ने त्वेकमेव केवलम् । अलब्धिकः पुनः सिद्धः केवलज्ञानी, अन्ये चाद्यचतुष्ट यज्ञानिनः, अलव्ध्यतो अज्ञानी तदा अज्ञानत्रयम् चारित्राचारित्रलब्धिकानां-श्रावकाणां ज्ञानत्रयं संभवति, पण्डितवीर्यलब्धिः-साधुवीर्य लब्धि ज्ञानी ज्ञानपञ्चकसंभवः, अलब्धिके श्रावकत्वं तदा अवधिज्ञानं संभवति मिथ्यात्वं वाऽलब्धिकस्य बालपण्डितः तेनोक्तम्-श्रावकत्वेन अज्ञानत्रयसंभवः अलब्धौ पण्डितत्वं । वालत्वं वा। यदा पण्डितत्वं तदा ज्ञानपञ्चकसंभवः । चालत्वे ज्ञानत्रयसंभवः । इन्द्रियलब्धित्वे ज्ञानचतुष्टयसंभवः अज्ञानत्रयस्य वा। अनिन्द्रियत्वात्केवलिनः पञ्चमं नास्ति, अलब्धौ तु कैवल्येव । श्रोत्रेन्द्रियलब्धिर्येषां तत्र चतुष्टयज्ञानसंभवः अज्ञानत्रयस्य वा केवल्पतीन्द्रिय इति न पश्चमम् । अलब्धौ तु ज्ञानिनोऽप्यस्त्यज्ञानिनोऽपि-विकलेन्द्रिया
१ पु० दर्शनल ब्धिकानां ज्ञानपञ्चकमज्ञानत्रयं यस्मात् दर्शनसामान्याव सम्यग्दर्शनमिध्यादर्शनपरिप्रहः तम्याधिरेव नास्ति
सम्यग्दर्शनलब्धिः यस्य ज्ञानपञ्चकसंभवः ।
।।८७॥
Jain Education International
For Private & Personel Use Only
Potainelibrary.org

Page Navigation
1 ... 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248