Book Title: Bhagvatisutra Avachuri
Author(s): 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 211
________________ बीजकम् श्री भगवती श्रमणा अपि ज्ञानान्तरदर्शनान्तरादिभिः काङ्क्षामोहनीयं वेदयन्ते तदेव सत्यं यज्जिनोक्तम् ( इहि भावनया)। ४ कति कर्म प्रकृतयः, जोवो मोहनीयेन कृतेन परलोकक्रियाङ्गीकारं बालपण्डितबीयतः कुर्यात् । उत्तमगुणस्थानाद्धोनगुणस्थानं गच्छेत् । एवं उदीर्णेन उपशान्तेन च प्रश्नः । पापकर्मणोऽवेदित्वा न मोक्षः । प्रदेशकर्म वेद्यते । ५ अनुभाग-कर्म बेद्यते वान वेद्यतेऽपि । पुयलोऽपि अमूत् । भवति भविष्यति । स्कन्धोऽपि । छग्रस्थः सिद्धयति न वेति । जिनः सिद्धयति । अलमस्त्विति । कति पृथ्व्यः । तासु कति मरकावासाः। कति असुरावासाः एवं दण्डकेषु नरकावासेषु कियन्ति नारकिस्थितिस्थानानि । नारकाः किं क्रोधोपयुक्ताः मानोपयुक्ताः मायोपयुक्ताः लोभोपयुक्ताः। ८० भङ्गाः तेषां अवगाहनया भङ्गाः । एवं दण्डके क्रोषोपयुक्ताविभङ्गाः । उद्गच्छन् सूर्यो यावश्वकाशाद् दृश्यतेऽस्तमयन्नपि ताश्तः । एवं प्रकाशोऽपि लोकान्तोऽलोकान्तं स्पृशति एवं छायान्त आतपान्तं । प्राणातिपातेन क्रिया क्रियते सा कि स्पृष्टा वा अस्पृष्टा वा ? षट् पञ्च चतुस्त्रिविक्षु स्पृष्टा नैरपिकादिदण्डके । प्राणातिपाताद्यष्टादश पापस्थानः क्रियारोहकप्रश्नाः पूर्व लोकोऽलोको वा। जीवा अजीवा वा । अण्डकं कुर्कटो वा पूर्व लोकः कालो वा । सोकस्थितिरष्टषा तत्र वायुपूर्णदृतिदृष्टान्तः जीवपुद्गलयोरन्योन्यानुगमः । तत्र हवनौदृष्टान्तः । | ॥२०५॥ Jain Education Interior For Private www.jainelibrary.org Personal Use Only

Loading...

Page Navigation
1 ... 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248