Book Title: Bhagvatisutra Avachuri
Author(s):
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
श्री भगवती
सूत्र
२२२ ॥
Jain Education Intera
¤ ooo¤¤¤¤¤¤¤¤........
विकुर्वति । जिनदंष्ट्रासमुद्गकस्थाने देवा भोगं न कुर्वन्ति । सोमयमादीनां कति अग्रमहिष्यः । का ऋद्धिः । एव वलिधरणादीन्द्राणां या ऋा: लोकपालानां च पिशाचेन्द्राणामग्रमहिष्यो राजधान्यः । एवं चन्द्रसूर्य - भौमादि-ग्रहाणां राजधान्यावासा ऋद्धिमहिष्यत्र । शक्रेशानयोर्देव्यः विकुर्वणा च । शक्रस्य च क्व राजधानी कियत्प्रमाणी । किमायुः ऋद्धिश्च ।
६ अन्तरद्वीपानामौत्तराणां स्वरूपं २८ उद्देशकाः । दशमं शतं समाप्तम् ॥
१ उत्पलमेकजीवमनेकजीवं वा । ते जीवाः कुतो गतेरुत्पद्यन्ते । एकस्मिन् समये कियंतश्च । का सङ्ख्या तेषां । किं महान्ति शरीराणि । ते जीवा ज्ञानावरणीयादिकर्मणां वन्धका अन्धका वा । आयुषि एकोवानेके | एवं कर्मवेदनोदीरणोदयाः लेश्यादर्शनज्ञानज्यांगशरीरवर्णादि । उच्छ्वासश्वास आहार कविरतिक्रिया सप्ताष्टकर्म संज्ञा । इन्द्रिय-अन्तरकाल - अन्तरभव इत्यादिद्वारैरुत्पलजीवविचारः तस्यायुः । समुद्घाताः । समुद्धातं कृत्वा म्रियन्तेऽन्यथा वा । सर्वे जीवा उत्पलतयोत्पन्ना न वेति ।
एवं सालुक । पलास । कुंभिआनलिणी । पउमकण्णिआ । नलिनोदेशकास्तप्त ज्ञेयाः ।
२
९ शिवराजर्षिसम्बन्धः । तेन द्वीपसमुद्राः सप्त प्ररूपिताः स्वामिनाऽसङ्ख्याता उक्ताः ग्रं० १००० शिवस्य
For Private & Personal Use Only
Oraliac
बोजकम्
www.jainelibrary.org

Page Navigation
1 ... 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248