Book Title: Bhagvatisutra Avachuri
Author(s):
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
श्रो भगवती
दीजकम्
२ संयतो धर्मस्थः असंयतोऽधर्मस्थः जीवा धर्मे स्थिता अधर्म वा। एवं दण्डके । जीवा वालाः पण्डिता वा ।
एकजीवहिंसानिवृत्तोपि न बालः अन्यो जीवोन्यश्च जीवात्मेति परवाक्यं । देवः पूर्वरूपी पश्वादरूपी स्यानवा । ३ शैलेशी प्रतिपमए जनेन वा कतिविधाए जनाचलना च | संवेगी । निर्वेदारदि ६३ वचनानां फलानि । ४ प्राणातिपातमृषावादादिभिः क्रिया सा स्पृष्टाऽस्पृष्टा वा । जीवानामात्मकृतं दुःखं परकृतं वा । ईशानेन्द्रसभा। ५ पृथ्वीकायादिः समुद्घातान्मृत्वोत्पद्यते । उत्पद्य म्रियते वा । |६ एवं स्वर्गादावुत्याहः । ७ स्वर्गानरकोत्पादः ॥ एवमकायायुद्देशकाः। नागकुमारादयः समाहारोच्छ्वासा इत्यादि । सप्तदशं शतं समाप्तम् ॥ १ जीवो जीव भावेन प्रथमोऽप्रथमो वा। एवं सिद्धत्वादिना । एवं चरमोऽचरमो वा ।
कार्तिकश्रेष्ठिसम्बन्धः ॥ ३ ३ मार्गदिअपुत्रप्रश्नाः । कापोतलेश्यः पृथ्वीकायिको मृत्वा नरो भूत्वा सिद्धयति । एवमकायादिरपि। साधोः
कर्मनिर्जरापुद्गलैर्लोको व्याप्तः । द्विविधो बन्धो । नारकादीनां जीवानां कर्मबन्धे नानात्वमेकत्वं वा। तत्र धनुर्वाणदृष्टान्तः । नारका यान् गुद्गलानाहारतया गृहन्ति तान् सर्वान् स्वल्पान् वा ।
॥२३॥
Jan Education Interation
For Private
Personel Use Only
www.jainelibrary.org

Page Navigation
1 ... 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248