Book Title: Bhagvatisutra Avachuri
Author(s): 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 239
________________ वीभगवती बीजकम् सूत्र ९ पञ्चविघं करणं । शरीरेन्द्रियमाषा । कषायानि । व १० व्यन्तराः सर्वे समाहाराः ॥ एकोनविंशं शतं समाप्तम् । १ द्वीन्द्रियादयश्चत्वारि पञ्च वा शरीराणि साधारणानि कुर्वन्ति न वा । तेषां लेश्यादृष्टिज्ञानादीनि ।। स्थितिगत्यागतयश्च । || २ आकाशो द्विविधः । धर्मास्तिकायादयो लोके । धर्मास्तिकायादीनां पर्यायनामानि । | ३ प्राणातिपातादि १८ पापस्थान तद्विरमणबुद्धिचतुष्कम् । अवग्रहेहादि । नारकत्वादि ज्ञानावरणादि । मति ज्ञानादयः सर्वे जीवपर्यायाः । कतिविध इन्द्रियोपचयः । | ४५ परमाणुः । कतिवर्णादिः । एवं द्विप्रदेशादिस्कन्धाः अनन्तप्रदेशिका अपि वर्णगन्धादीनां बहुभङ्गाः । परमाणुश्चतुर्विधः । || ६ रत्नप्रभायाः पृथ्वीकायः समुद्घातं गतः सौधर्मादौ उत्पद्यते । उत्पद्याहारयति । आहार्य उत्पद्यते वा । एवमप्कायादिरपि । ७ कतिविधो बन्धः । जीवप्रयोगवन्धादि । अनन्तरपरम्परबन्धः परस्परवन्धो नारकादीनां कर्मणां वेदानां ॥२३३॥ www.jainelibrary.org For Private & Personal Use Only Jain Education Internet

Loading...

Page Navigation
1 ... 237 238 239 240 241 242 243 244 245 246 247 248