Book Title: Bhagvatisutra Avachuri
Author(s): 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 240
________________ जकम श्री भगवती शरीराणां ज्ञानानां च कविविधो बन्धः । कति कर्मभूमयः कति अकर्मभूमयः । तासु कति तीर्थकृतः कति व्रतान्युपदिशन्ति । ऋषमादिजिननामानि तेषामन्तराले १४ पूर्वविच्छेदः कदा । वीरतीर्थ कियत्कालं । तीर्थङ्करस्तीर्थ अन्यो वा । प्रवचनं वा। किं उग्राभोगाः xxx सिद्धयन्ति ।। विद्याजङ्घार चारणविचार चैत्यवन्दनं । १० जीवाः सोपक्रमायुषो निरुपक्रमायुषो वा एवं नारकादयः । नारकादयः स्व १ पर २ तदुभयो ३ प्रक्रमा दुत्पद्यन्ते च्यवन्ते वा। नारकादयः षट्कसमर्जिता । नोषट्कसमजिता वा । एवं द्वादश चतुरशीति सम र्जितास्तेषामल्पबहुत्वं । (ग्रं० १२०००) विशं शतं समाप्तम् । श२ शालिगोधूमवीहीणां मूलजोवाः कुत उत्पद्यन्ते । कति च किं महत्वं किमायुः । ३ शालिव्रीवादियवजवान्तानां स्कन्धकन्दजीवप्रश्नाः । P४ एवं त्वचोपि ॥ शाल १ प्रवाल २ पत्र ३ पुष्पोद्देशका । एवं दश । कलमसरादीनां द्वितीयो वर्गः ॥ अतसी ॥२३४॥ कुसुम्भादीनां तृतीयः। Jan Education Interna For Private Personel Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 238 239 240 241 242 243 244 245 246 247 248