________________
श्री भगवती
सूत्र
॥२३८ ॥
Jain Education Intern
potoot -
२ अनन्तरोपपन्नादीनां बहुद्वद्वारे प्रश्नैरेकादशोद्देशाः । त्रिंशं समवशरणं शतं समाप्तम् ॥ कति क्षुद्रयुग्माः कडजम्म । ओअ दावरकलिओ गस्वरूपं । क्षुद्रकृतयुग्मनारकाः कुत उत्पद्यन्ते । कति कथं इत्यादि । कृष्णलेश्याः । नीललेश्याः । कापोतलेश्या नारकाः । कृतयुग्मरूपाः । कृतः कति कथं चोत्पद्यन्ते ।
४
५ भवसिद्धिक कृतयुग्मनारकाः कुतः कति कथं वा ।
६ कृष्णलेश्य भवसिद्धिक कृतयुग्मनारकाः कुत उत्पद्यन्ते ।
७ एवं नीललेश्याः ।
८ कापोत लेश्याश्च कुत इत्यादि ।
१२ एवं भवसिद्धिकैरपि नारकैश्वत्वार उद्देशकाः । एवं सम्यग्दृष्टिभिर्नारिकेश्वत्वार उद्दे शका । मिध्यादृष्टि नारकश्रुत्वार उद्देशकाः ।
१४ एवं कृष्णपाक्षिकैः ४ ॥ शुक्लपाक्षिकैश्वाष्टाविंशत्युद्देशाः ।
२४ एक
उपपाताख्यं ॥ एवमुद्वर्त्तनाशतमप्यष्टाविंशत्युद्दे शकं ज्ञयं । द्वात्रिंशमुद्वर्त्तनाशतं समाप्तम् । त्रयस्त्रिंशशतमध्ये द्वादशैकेन्द्रियाः । शतानि ।
For Private & Personal Use Only
...........................
बीजकम्
www.jainelibrary.org