Book Title: Bhagvatisutra Avachuri
Author(s): 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 244
________________ श्री भगवती सूत्र ॥२३८ ॥ Jain Education Intern potoot - २ अनन्तरोपपन्नादीनां बहुद्वद्वारे प्रश्नैरेकादशोद्देशाः । त्रिंशं समवशरणं शतं समाप्तम् ॥ कति क्षुद्रयुग्माः कडजम्म । ओअ दावरकलिओ गस्वरूपं । क्षुद्रकृतयुग्मनारकाः कुत उत्पद्यन्ते । कति कथं इत्यादि । कृष्णलेश्याः । नीललेश्याः । कापोतलेश्या नारकाः । कृतयुग्मरूपाः । कृतः कति कथं चोत्पद्यन्ते । ४ ५ भवसिद्धिक कृतयुग्मनारकाः कुतः कति कथं वा । ६ कृष्णलेश्य भवसिद्धिक कृतयुग्मनारकाः कुत उत्पद्यन्ते । ७ एवं नीललेश्याः । ८ कापोत लेश्याश्च कुत इत्यादि । १२ एवं भवसिद्धिकैरपि नारकैश्वत्वार उद्देशकाः । एवं सम्यग्दृष्टिभिर्नारिकेश्वत्वार उद्दे शका । मिध्यादृष्टि नारकश्रुत्वार उद्देशकाः । १४ एवं कृष्णपाक्षिकैः ४ ॥ शुक्लपाक्षिकैश्वाष्टाविंशत्युद्देशाः । २४ एक उपपाताख्यं ॥ एवमुद्वर्त्तनाशतमप्यष्टाविंशत्युद्दे शकं ज्ञयं । द्वात्रिंशमुद्वर्त्तनाशतं समाप्तम् । त्रयस्त्रिंशशतमध्ये द्वादशैकेन्द्रियाः । शतानि । For Private & Personal Use Only ........................... बीजकम् www.jainelibrary.org

Loading...

Page Navigation
1 ... 242 243 244 245 246 247 248