Book Title: Bhagvatisutra Avachuri
Author(s): 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 246
________________ श्री भगवती बीजकम् कत्येकेन्द्रियाः रत्नप्रभायाः पूर्वान्तात पश्चिमान्तं समवहतः। एकेन्द्रियः कतिसमयविग्रहेणोत्पद्यते सप्तश्रेणयः । पश्चिमायाः पूर्वान्तमुत्पद्यते । तत्रापि श्रेणी विग्रहः । एवं पृथ्वीकायः पृथ्वीकायतया । अप्कायादितया मनुष्यक्षेत्रउत्पद्यते । उद्धर्वलोकेऽपि एवं लोकान्तादपरलोकान्तमुत्पद्यमान । कति समयविग्रहेण । तेषां कति कर्मबन्ध वेदनाः । सदृशकर्माणों विसदृशकर्माणो ते ॥ २ अनन्तरोपपन्नैकेन्द्रियैद्वितीयोद्देशकः ॥ || ३ एवं परोपपन्नकाः । शेषा अपि अष्टउद्देशका ज्ञेयाः । प्रथममेकेन्द्रियश्रेणीशतं समाप्तम् ॥ || ११ कृष्णलेश्यैकेन्द्रियैद्वितीय श्रेणीशतम् । २ नीललेश्यस्तृतीयं ॥ कापोतलेश्यश्चतुर्थ ।। भवसिद्धिकैः पञ्चमम् । कृष्णलेश्यभवसिद्धिकैः षष्टम् । नीललेश्यभव सिद्धिकः कापोतलेश्यभवसिद्धि कैनोशकैश्चत्वारि शतानि । एवं द्वादशैकेन्द्रिय । श्रेणीशतैश्चतुर्विंशं शतम् । || १ षोडश महायुग्माः । तेषां स्वरूपं ॥ || २ प्रथमसमयकृतयुग्मकृतयुग्मैकेन्द्रियाः । कुतः कति वोत्पद्यन्ते । ३ अप्रथमसमयकृतयुग्मैकेन्द्रियाः । कुतः । चरमसमयकृतयुग्मकृतयुग्मैकेन्द्रियाः कुतः । ॥२४॥ Jain Education Internationa For Private Personel Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 244 245 246 247 248