Book Title: Bhagvatisutra Avachuri
Author(s): 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 245
________________ बीजकम श्री भगवती १ तत्र प्रथमे कतिविधा एकेन्द्रियाः । तत्प्रभेदाः। तेषां कतिकर्मणां बन्धोदयवेदनाः। एवमनन्तरोपपत्रकाः। परम्परापनकाः । अनन्तरावगाढाः । परम्परावगाढाः । अनन्तराहाराः । परम्पराहाराः । अनन्तरपर्याप्ताः परम्परपर्याप्ताः । चरमा अचरमा एगरेकादशोद्द शैः प्रथममेकेन्द्रियशतं समाप्तम् ॥ || २ कति कृष्णलेश्या एकेन्द्रियाः । तेषां कतिकर्मबन्धोदयवेदनाः । एवमनन्तरोपपन्नादिमिरेकादशोदेशाः। द्वितीय मेकेन्द्रिय शतं समाप्तम् एवं नीलले यायाएकादशोदे शैस्तृतीयं शतम् । कापोतलेश्यायाएकादशोदशैश्चतुर्थ शतम् । ४५ भवसिद्धिन्द्रिय प्रश्ने कतिकर्मबन्धोदय वेदनाः । पञ्चमं शतम् ॥ ६ कृष्णलेश्याभवसिद्धिकाः । एवमनन्तरोपपन्नादिभिरेकादशोद्देशैः षष्ठमेकेन्द्रियशतं समाप्तं । ग्रं० १५... || ७ नीललेश्यभवसिद्धिकैकेन्द्रियः सप्तमं शतम् ॥ ८ कापोतलेश्य भवसिद्धिकैकेन्द्रियैरष्टमं शतम् । ९/१० अभवसिद्धिकैनवमं शतम् । कृष्णलेश्याभवसिद्धिकैकेन्द्रियशतं दशमम । | ११ नीललेश्या भवसिद्धिकैरेकादशं शतम् । १२ कापोतलेश्या भवसिद्धिकेन्द्रिय शतं द्वादशम् ॥ द्वादशैकेन्द्रियशतैस्त्रयस्त्रिंशं शतं समाप्तम् । donaldoloddalaolodlalotatolarasalaam ॥२३२॥ Jain Education Intema For Private & Personel Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 243 244 245 246 247 248