Book Title: Bhagvatisutra Avachuri
Author(s):
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
श्री भगवती
सूत्र
Jain Education Internal
topopopopop 10 Mocice 19
८ नरकाद्युत्पत्तौ प्लवदृष्टान्तः । जीवगतौ दृष्टान्तः । जीवाः परभवायुः कथं कुर्वन्ति । आत्मद्धर्या परद्धर्या वा । १२ भवसिद्धिक | अभवसिद्धिक । सम्यग्दृष्टि । मिध्यादृष्टि । नारकादि प्रश्नोद्देशकाश्चत्वारः । पञ्चविंशं शतं समाप्तम् । १ जीवाः पापकर्म बद्धवन्तो । बध्नन्ति । भन्त्स्यन्ति । दण्डके बहुद्वारैर्विचारः ।
२ अनन्तरोपपन्नाः परम्परोपपन्नाः । अनन्तरावगाढाः परम्परावगायः । अनन्तराहाराः ।
११ परम्पराहाराः । अनन्तरपर्याप्ताः । परम्परपर्याप्ताः । चरमा अचरमाश्च । नारकाः पापकर्म बद्धवन्तः । बध्नन्ति भन्त्स्यन्ति । इति बहुविचारैरेकादशोदेशाः । षड्विंशं शतं समाप्तम् ।
जीवाः पापकर्म कृतवन्तः । कुर्दन्ति । करिष्यन्ति । एवं शतपूर्वशतवदेकादशोदेशकाः । सप्तविंशं शतम् ॥ ११ जीवाः पापकर्म क्व समर्जयन्तीति । समर्जनपदेन बन्धशतवदेकादशोदेशकाः । अष्टाविंशं शतम् ॥ जीवा पापं कर्म युगपद्वहवो वेदितुमारब्धवन्तः किं पृथग् वा एवमनन्तरोपपन्नादिद्वारैरेकादशो देशकाः एकोनत्रिंशं कर्मप्रस्थापन शतम् ।
1
१ परमताभिप्रायाः क्रियावादी । अक्रियावादी । अज्ञानवादी । विनयवादी । च । किं नारकायुः करोति । तिर्यगाद्यायुर्वा । एवं लेश्यादिद्वारेषु प्रश्नाः
।
For Private & Personal Use Only
.................
बीजकम
॥२३७ ।
www.jainelibrary.org

Page Navigation
1 ... 241 242 243 244 245 246 247 248