________________
श्री भगवती
सूत्र
Jain Education Internat
Dooनमंत्र
वंशवेण्वादीनां चतुर्थः ॥ ईक्षु १ सेटिका २ अजरुह २ तुलसो ४ प्रमुखाणां । एवमष्टवर्गाः । एकविंशं शतं समाप्तम् ।
तालादि १ निम्बादि २ अस्तिकादि ३ वाहिणि ४ सरिअ ५ पुसफलिका ६ दीनां पड् वर्गाः ॥ द्वाविंशं शतं समाप्तम् ॥
आलु प्रभृति १ लोही २ आयकाय ३ पाठा ४ माषपणी ५ प्रमुखाणां पञ्चवर्गाः ।
त्रयोविंशं शतं समाप्तम् ।
नेरइआ १ असुराई १० । पुढवाई ५ बिंदिआदओ ३ तहय । पंचिंदिय तिरिअ नरा २ नंतर १ जोइसिय १ वेमाणी । १।१ एते जीव दण्डकाश्चतुर्विंशतिः । उवत्राय १ परीमाणं २ सङ्घयणु ३ च ४ मेव संठाणं । ५ लेसा ६ दिट्ठी ७ णाणे ८ अण्णाणे ९ जोग १० उवओगे ११ । सण्णा १२
कसाय १३ इंदिअ १३ समुग्धाया १५ वेदणाय १६ वेदेअ १७ आउं १८ अज्झवसाणा १९ अणुबन्धो २० कायसंवेहो २१ । एतान्येकविंशतिद्वारैः प्रश्नाः ( ग्रं० १३००० ) ।
एवं चतुर्विंशति जीवदण्डकेपुचतुर्विंशति- रुदेशकाः । चतुर्विंशशतं समाप्तम् ।
१ कतिलेश्याः । १४ भेदा जीवानां । तेषां योगाल्पबहुत्वं दण्डके । १५ भेदैर्योगाः । तदल्पबहुत्वं ॥
For Private & Personal Use Only
⠀⠀⠀⠀⠀⠀..............KOLI DOD
बीजकम्
॥२३५ ॥
www.jainelibrary.org