Book Title: Bhagvatisutra Avachuri
Author(s): 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 241
________________ श्री भगवती सूत्र Jain Education Internat Dooनमंत्र वंशवेण्वादीनां चतुर्थः ॥ ईक्षु १ सेटिका २ अजरुह २ तुलसो ४ प्रमुखाणां । एवमष्टवर्गाः । एकविंशं शतं समाप्तम् । तालादि १ निम्बादि २ अस्तिकादि ३ वाहिणि ४ सरिअ ५ पुसफलिका ६ दीनां पड् वर्गाः ॥ द्वाविंशं शतं समाप्तम् ॥ आलु प्रभृति १ लोही २ आयकाय ३ पाठा ४ माषपणी ५ प्रमुखाणां पञ्चवर्गाः । त्रयोविंशं शतं समाप्तम् । नेरइआ १ असुराई १० । पुढवाई ५ बिंदिआदओ ३ तहय । पंचिंदिय तिरिअ नरा २ नंतर १ जोइसिय १ वेमाणी । १।१ एते जीव दण्डकाश्चतुर्विंशतिः । उवत्राय १ परीमाणं २ सङ्घयणु ३ च ४ मेव संठाणं । ५ लेसा ६ दिट्ठी ७ णाणे ८ अण्णाणे ९ जोग १० उवओगे ११ । सण्णा १२ कसाय १३ इंदिअ १३ समुग्धाया १५ वेदणाय १६ वेदेअ १७ आउं १८ अज्झवसाणा १९ अणुबन्धो २० कायसंवेहो २१ । एतान्येकविंशतिद्वारैः प्रश्नाः ( ग्रं० १३००० ) । एवं चतुर्विंशति जीवदण्डकेपुचतुर्विंशति- रुदेशकाः । चतुर्विंशशतं समाप्तम् । १ कतिलेश्याः । १४ भेदा जीवानां । तेषां योगाल्पबहुत्वं दण्डके । १५ भेदैर्योगाः । तदल्पबहुत्वं ॥ For Private & Personal Use Only ⠀⠀⠀⠀⠀⠀..............KOLI DOD बीजकम् ॥२३५ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 239 240 241 242 243 244 245 246 247 248