Book Title: Bhagvatisutra Avachuri
Author(s): 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 247
________________ श्री भगवती सूत्र do0000000000000020000.000 Jain Education International ४ अचरमसमयकृतयुग्मैकेन्द्रियाः कुतः । ५ एवं प्रथम समयकृतयुग्माकृतयुग्माः । ६ ७ ८ ९ अचरमकृतयुग्म । प्रथमाऽप्रथम समय कृतयुग्माकृतयुग्माः । प्रथमचरमसमयकृतयुग्म २ । प्रथमाचरमकृतयुग्म २ : १० चरमाचरमकृतयुग्म २ ॥ प्रथममे केन्द्रिय महायुग्मशतं समाप्तं ॥ ११ कृष्णलेश्या शतं द्वितीयं ॥ नीललेश्याशतं तृतीयं । १ कापोतलेश्याशतं चतुर्थ ॥ १२ एवं भवसिद्धिकपदेन चत्वारिशतानि । अभवसिद्धिकपदेन चत्वारि शतानि । द्वादशशतैः पञ्चत्रिंशं शतं समाप्तम् ॥ १ कृतयुग्म २ द्वीन्द्रियाणामेवं प्रथमं शतम् ॥ प्रथमसमयादिकृतयुग्म द्वीन्द्रियाणां द्वादशशतैः षट्त्रिंशं शतम् ॥ कृतयुग्मत्रीन्द्रियाणां सप्तत्रिंशं शतम् ॥ चतुरिन्द्रियाणामष्टत्रिंशं शतम् असंज्ञिपञ्चेन्द्रियाणामे कोनचत्वारिंशं शतम् ॥ संज्ञिपञ्चेन्द्रियाणां शतमेकं । पद्भिर्लेश्याभिः षट् शतानि । भवसिद्धिकशतमेकं । पट्लेश्याभिः ६ अभवसिद्धिकैरप्येवं समएकविंशतिशतैश्चत्वारिंशं शतम् । For Private & Personal Use Only poopite oooooooooooo बीजकम् ॥२४१ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 245 246 247 248