Book Title: Bhagvatisutra Avachuri
Author(s):
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
बा भगवतो
सूत्र
।२३२ ।
Jain Education Interna
१
२
३
४
अब्बावाहं फासविहारं एतेषामर्थः । सर्षपा माषाः कुलत्थान मक्ष्या अमक्ष्या वा । अष्टादशं शतं समाप्तम् ॥ कति लेश्याः ।
कति लेश्याथ |
चत्वारि पञ्च वा शरीराणि साधारणानि पृथ्वीकायादीनां स्युर्नवा । तेषां लेश्यादृष्टिज्ञानयोगोपयोगाहारसंज्ञा । गत्यागति । स्थिति । समुद्घाताः के कियन्तः स्युः । तेषामवगाहाल्पबहुत्वं तेषां । के कस्मात् सूक्ष्मः के बादराः कियती शरीरावगाहना । चक्रिस्त्री शिलायां पृथ्वीकायं पिनष्टि । तथापि न तेषामचिचता । पृथ्वीकायस्य कीदृशी वेदना सङ्घट्टादौ । एवं सर्वेषां ॥
नारका महाश्रवा महानिर्जरा महाक्रिया महावेदना: अल्पा अल्पनिर्जरा अल्पक्रिया अल्पवेदना वा । भङ्गा अनेके । एवं दण्डके ॥
५ चरमा नारकाः परमा वा । तेषां के बहुकम्र्म्माणः । केऽल्पकर्माणः द्विधा वेदना निदा अनिदा वा ।
६।७ कति द्वीपसमुद्राः किंसंस्थानाः । असुरावासाः कियन्तः एवं सर्वदेवावासा ।
८ जोवनिर्वृत्तिरेकेन्द्रियादिः पञ्चधा । एवं जीवभेदाः । कर्मनिर्वृत्तिः । शरीरनिर्वृत्तिः । कतिविधा भाषा । मनः कषायवर्णगन्धादि । संस्थानसंज्ञा लेश्यादृष्टिज्ञानाज्ञानयोगोपयोगाणां निवृचिः कतिविधा ।
For Private & Personal Use Only
2010073ddddddddOOKE
बीच
www.jainelibrary.org

Page Navigation
1 ... 236 237 238 239 240 241 242 243 244 245 246 247 248