Book Title: Bhagvatisutra Avachuri
Author(s): 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 238
________________ बा भगवतो सूत्र ।२३२ । Jain Education Interna १ २ ३ ४ अब्बावाहं फासविहारं एतेषामर्थः । सर्षपा माषाः कुलत्थान मक्ष्या अमक्ष्या वा । अष्टादशं शतं समाप्तम् ॥ कति लेश्याः । कति लेश्याथ | चत्वारि पञ्च वा शरीराणि साधारणानि पृथ्वीकायादीनां स्युर्नवा । तेषां लेश्यादृष्टिज्ञानयोगोपयोगाहारसंज्ञा । गत्यागति । स्थिति । समुद्घाताः के कियन्तः स्युः । तेषामवगाहाल्पबहुत्वं तेषां । के कस्मात् सूक्ष्मः के बादराः कियती शरीरावगाहना । चक्रिस्त्री शिलायां पृथ्वीकायं पिनष्टि । तथापि न तेषामचिचता । पृथ्वीकायस्य कीदृशी वेदना सङ्घट्टादौ । एवं सर्वेषां ॥ नारका महाश्रवा महानिर्जरा महाक्रिया महावेदना: अल्पा अल्पनिर्जरा अल्पक्रिया अल्पवेदना वा । भङ्गा अनेके । एवं दण्डके ॥ ५ चरमा नारकाः परमा वा । तेषां के बहुकम्र्म्माणः । केऽल्पकर्माणः द्विधा वेदना निदा अनिदा वा । ६।७ कति द्वीपसमुद्राः किंसंस्थानाः । असुरावासाः कियन्तः एवं सर्वदेवावासा । ८ जोवनिर्वृत्तिरेकेन्द्रियादिः पञ्चधा । एवं जीवभेदाः । कर्मनिर्वृत्तिः । शरीरनिर्वृत्तिः । कतिविधा भाषा । मनः कषायवर्णगन्धादि । संस्थानसंज्ञा लेश्यादृष्टिज्ञानाज्ञानयोगोपयोगाणां निवृचिः कतिविधा । For Private & Personal Use Only 2010073ddddddddOOKE बीच www.jainelibrary.org

Loading...

Page Navigation
1 ... 236 237 238 239 240 241 242 243 244 245 246 247 248