Book Title: Bhagvatisutra Avachuri
Author(s): 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 237
________________ श्री भगवती ४ जीवा अजीवाश्च जीवानां परिभोगतया यान्ति । कमेडजु मतेओ अबावर जुमकलिओय ४ विचारो दण्डके । | ५ द्वौ असुरकुमारौ | एको रम्यः पगे निन्द्यः । एवं देवाः सर्वे नराश्च । नारकादि रतन भवायुर्व । किं वेदयते । मिथ्याग् देवोभिमन्त न विकुर्वति सन्यग्दृष्टिविकुर्वति ॥ फणितगुडः कतिवर्णः कतिगन्धः कतिरसः कतिस्पर्शः । एवं भ्रमरशुकपिच्छशुंठयादयोपि । केवली भाषाद्वयं भाषते । कतिविध उपधिः परिग्रहश्च । एवं दण्डके ग्रं० ११००० । कतिविधं प्रणिधानं मड्डुकश्राद्धसम्बन्धः अश्रुताज्ञात-प्ररूपणे दोषः । देवः स्वयं स्वं विकुर्वतिरूपैर्यध्यति । तेषु रूपेषु एको जीवः देवासुराणां संग्रामः कैः प्रहरणैः । देवाः कति द्वीपसमुद्रान प्रदक्षिणयन्ति । देवानां कमांशाः केन कालेन क्षिप्यन्ते । साधरीयांचरन् कुर्कुटपोतं वर्तकपोतं वा जीवं व्यापादयेत्तस्य का क्रिया । परतीर्थिकवाक्यं गौतम प्रति यूयं बाला इत्यादि । छमस्थः परमाणुं वेत्ति । परमावधिको वा । यस्मिन् काले वेत्ति तस्मिन् पश्यति न वा। द्रव्यनारकाः द्रव्यपृथ्वीकायिकादयः द्रव्यदेवाः तेषां स्थितिः । साधः खङ्गधारायां प्रविशन् न छिद्यते । एवं परमाणुरपि । अणुर्वायुना स्पृष्टः किं वा वायुरणुना । दृतिर्वायना। वायुईतिना । रलप्रभाया अधो द्रव्याणि सन्ति । एवं सप्तसु । वाणिजग्रामे सोमिलब्राह्मणप्रश्नाः। जत्ता । जवणिज्ज। Jain Education Internatione For Private & Personel Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 235 236 237 238 239 240 241 242 243 244 245 246 247 248