Book Title: Bhagvatisutra Avachuri
Author(s): 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 235
________________ श्री भगवती सूत्र Jain Education Internation 100000000000000..QUU ४ साधो चतुर्थादितपसा या निर्जरा सा नारकिणः केन कालेन । तत्र काष्ठग्रन्थिदृष्टान्तः । ५ गङ्गदत्त देवप्रश्नः । परिणमन्तः पुद्गलाः परिणता अपरिणमन्तो वा । इन्द्रप्रश्नः । गङ्गदं देवपूर्वभवः । ६ पञ्चविधः स्वप्नः । जीवाः सुप्ता जागरा वा संवृता वा स्वप्नं पश्यन्ति । कति स्वप्नाः । अर्हदादिमातरः कति स्वप्नान् पश्यन्ति । श्रीवीरः छद्मस्थे १० दर्शी । सत्फलं । येन स्वप्नेन तद्भवे मुक्तिः स्यात् । ७ कत्युपयोगाः । पूर्वादिचरमांतेषु जीवास्तदेशास्तत्प्रदेशो वा । एकसमयेन परमाणुलों कपूर्वान्वात्पश्चिमान्तं याति । वर्ष वर्षति न वेति करं प्रसार्य विलोकयन् कतिक्रियः । देवोऽलोके याति न वा । बलीन्द्र राजधानीमनीदि । ८ ९ कतिविधोऽवधिः । १० द्वोषकुमारादीनामाहारोच्छ्वासादिः । एवमुदधिकुमारादीनां चतुरुदेशकाः । षोडशं शतं समाप्तम् ॥ १४ उदायिहस्ती भूतानन्दहस्ती च कृत उत्पन्नों मृत्वा च क्व याता । नरस्तालवृक्षमारुह्य फलं पातयन् कतिविधः । १ फलं तरुर्वा कतिक्रियः । जीवः शरीरं इन्द्रियं योगं वा निर्वर्त्तयन् कतिक्रियः । षड् भावाः ॥ For Private & Personal Use Only appppa - बीचवर ॥ १२९ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248