Book Title: Bhagvatisutra Avachuri
Author(s): 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 234
________________ श्री भगवती बीजका एवं इष्टादिदेवानां रूपसहस्त्रे भाषासहस्त्रं । सूर्यच्छायाशब्दयोरर्थः । कतिवर्षपर्यायः साधु कस्य देवस्य लेश्याम तिव्रजति । १० केवली छमस्थादि वेत्ति भाषते च तथा सिद्धप्रश्नः । केवली रत्नप्रभादि । केवली परमाणु द्विप्रदेशादिall स्कन्धं च वेति सिद्धोपि । चतुर्दशं शतं समाप्तम् । || ११ गोशालकसम्बन्धः । उत्पत्तिविपत्ती । तस्य भवाः, सुमङ्गलसाधुसम्बन्धः । तस्य सर्वार्थसिद्धोत्पत्तिः । ग्रं० १०००० पञ्चदशं शतं समाप्तम् । ॥ १ अधिकरणीवायुः स्व० अग्न्यायुः। अयोव्यापारान्नरः कतिक्रियः । अधिकरणी संडासकादीनां क्रियाः । जीवा अधिकरणी । अधिकरणंवा । एव दण्डके । जीवः शरीराणि । मनोयोगादि निर्वयन्नतिकरणो । अधिकरणं वा । जीवानां जरा शोको वा! एवं दण्डके देवेन्द्रादिः पञ्चविधोऽवग्रहः । शक्रः सम्यग्वादी मिथ्यावादी वा, सत्यां भाषां भापते असत्यां वा। सारा भाषते ऽनवा वा। हस्तादि मुखमावृत्य जल्पतोऽनवद्या भाषा । चैतन्य कृतानि कर्माण्यचेतनकृतानि वा । ३ कति कर्मप्रकृतयः कति बध्नाति । साधोरांसि भवन्ति । तानि वैद्यः छिन्नत्ति । तस्य क्रिया । aaaaaaaaaaaaaaaaa ।२२८॥ www.jainelibrary.org. For Private & Personal Use Only Jain Education Inter

Loading...

Page Navigation
1 ... 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248