Book Title: Bhagvatisutra Avachuri
Author(s):
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
श्री भगवती
सूत्र
बोजकस्
६ चमरराजधानी स्वरूपं । वीतमये पुरे उदायनों राजा । अमोचिः पुत्रः केसी भागिनेयः तेषां सम्बन्धः ।
नरकेऽसुरावासाः क्व ।
आत्मा भाषाऽन्या वा । रूपिणी साऽरूपिणो वा सचिता वा जीवाजीवा वा । ८ जोवानामजीवानां वा । सत्यामृषादिभाषा एवं मनःकायोपि । आवीच्यादि मरणं । पञ्चधा कर्मणां बन्ध
स्थित्यादि । साधुः रज्जुघण्टी गृहीत्वाऽऽकाशे उत्पतति सुवर्णादि पेटां च । साधुईसवत्तीरातीरं याति । एवं रूपाणि कुरुते । चक्रधारी । छत्रधारी । पबधारी । सहस्रपत्रादिसाधुः । कति समुद्घाताः । त्रयोदशं शतं समाप्तम् । साधुश्वरमं देवा वासमतिक्रान्तः । परमंदेवावासमप्राप्तः । कालं कुर्यात्तदा क्वोत्पत्तिः । नारकाणां कीदृशी शीघ्रा गतिः । तत्र बाह्वाकुञ्चनप्रसारणादि दृष्टान्तः । एकेन्द्रियाणां चतुः समयाविग्रहगतिः । अनन्तरपरम्पर
निर्गताः । ते किमायुर्वघ्नन्ति ।। २ कतिविध उन्मादः। नारकादिदण्डके उन्मादः, मेघो वर्षति काले। इन्द्रो वृष्टिं करोति कथं क्व । ईशानेन्द्रास्तमस्कार्य
२२६।
Jain Education Internatio
For Private & Personal Use Only
|ww.jainelibrary.org

Page Navigation
1 ... 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248