Book Title: Bhagvatisutra Avachuri
Author(s): 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 230
________________ बी भगवती बीजकम् वैयावृत्यं दशधा इन्द्रियवशाजीवः किं बघ्नाति । ३ कति पृथिव्यस्तदल्पबहुत्वम् । ४ परमाणुद्वयेन द्विपदेशिकः स्कन्धः स कति शकलानि स्यात् एवं त्रिप्रदेशिकादयोपि यावदनन्तप्रदेशः स्कन्धः । सप्तविधः पुद्गलपरावतः । नारकादीनां ते कति अतीता। अनागता वा। तत्स्वरूपं, तदल्पवहुत्वम् । प्राणातिपातादीनां क्रोधादीनां वर्णगन्धादयः कति । अवग्रहेहादीनां कति वर्णादयः । घनवातादीनां च नारकादीनां च मतिज्ञानादीनां च वर्णगन्धादयः । |६ राहुश्चन्द्रं गृहातीतं परेषां वचः तत्रोत्तरं राहुद्वयं च । ग्रं० ८०००। ७ कतिकालेन ग्रहणं चन्द्रसूर्ययोः। चन्द्रस्य शशिनामार्थः । चन्द्राग्रमहिष्यः । देवानां कीटकामसुखं । तत्र तरुण नरदृष्टान्तः । लोकप्रौढत्वं जीवेन सर्वलोकः स्पृष्टः । तत्राजावाटकदृष्टान्तः । सर्वे जीवा नारकादिस्थानेषु ८ पृथ्वीकायिकादिरूपेण उत्पन्नपूर्वाः सर्वे मातृपितृभ्रात्रादिरूपेण । देवाश्च्युत्वा द्विशरीरेषु सर्वेषु उत्पद्यन्ते । व्याघ्रादयो नरकगामिनः । देवाः पञ्चविधा:--द्रव्यदेवा ।। नरदेवा २ धर्मदेवा ३ देवाधिदेवा ४ भावदेवाः ५ एतेषां गत्यागती । अन्तरमल्पबहुत्वं च । । २२४॥ in Education Intema For Private Personel Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248