________________
बीजकम
भी भगवती
सूत्र
२ जम्बूद्वीपे कति चन्द्रा सूर्यास्ताराश्च । ३० अंतरद्वीपविचारः कोपि केवल्यादेः सकाशाद्धर्म श्रुत्वा बोधिं लभते । कोपि स्वयं लभते३१ यः स्वयं लभते तस्य संयमो ब्रह्मचर्य मत्यादिज्ञानं केवलज्ञानं च स्यान स्याद्वा । यस्य सर्वज्ञानावर
णीयक्षयः स धर्म लब्ध्वा पछादितपसा विभङ्गज्ञानं लभते । पश्चात् शुद्धलेश्याभिश्चारित्रं प्रतिपद्यते । ततो विभङ्गोऽवधिः स्यात् । तस्य लेश्याः ज्ञानानि योगाः । उपयोगः संहतनं संस्थानं । उच्चत्वं । आयुः वेदाः कषायाः अध्यवसायाश्च के कीदृशाः स्युः । स केवलज्ञाने सत्यपि धर्मोपदेष्टी न हि स ऊर्वादि क्षेत्रे क्व ।। सोऽन्यस्य प्रवाजको न एवं केवल्यादेः श्रुत्वा यो धर्मप्रतिपत्ता तस्यावधिज्ञानं स्यात् । तस्य पूर्ववत्
लेश्यादिप्रश्नः । ३२ श्री पार्थशिष्य गाङ्गेयप्रश्नाः । सान्तरं निरन्तरं वा नारकादय उत्पद्यन्ते विपद्यन्ते वा कतिविधं प्रवेशनं ।
द्वौ नारको तुल्यौ भवतः तदा तौ एकस्यां पृथ्व्यां अथवा एकः पृथ्व्यां प्रथमायां एको द्वितीयस्यां तृतीयादिषु वा । एवं त्रयादयो यावत्सङ्ख्येया असङ्ख्येयाश्च तदल्पबहुत्वम् । एवं तिर्यगप्रवेशेपि द्वयादिभजाः । मनुष्यदेवप्रवेशयोरपि तथैव भङ्गा अल्पबहुत्वं च । सन्तो नारकादय उत्पद्यन्ते च्यवन्तेऽसन्तो वा । स्वयं अस्वयं वा । गाङ्गेयस्य पञ्चमहाघ्रतस्वीकारः । ऋषभदत्तदेवानन्दा अतालापक:
।२२०॥
Jan Education Inter
For Private
Personal Use Only