Book Title: Bhagvatisutra Avachuri
Author(s): 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 224
________________ श्री भगवती सूत्र २१८ ।। Jain Education International ********⠀⠀⠀............ DON ५ कति क्रिया इति सामायिकवतः श्राद्धस्य कश्चिद्भाण्डमपहरति जायां वा सेवते तदा श्राद्धस्य भाण्डमभाण्डं जाया जाया स्यान्न वा त्रिविध त्रिविधादय एकोनपञ्चाशत् प्रत्याख्यानभङ्गा आजीविकश्राद्धविरतिः श्रमणोपासकानां पञ्चदशकर्मादाननिवृत्तिस्त्रिविधत्रिविधेन कति देवलोकाः । ६ श्राद्धः शुद्धमाहारं साधवे ददानः । अशुद्धमाहारं २ शुद्धाशुद्धमाहारं च साधवे ददानः साधवे ( ये ) वा ददानः किं करोति ? कश्चित् साधवे पिण्डद्वयं दत्त्वा वक्ति । एकं त्वं गृहाण अन्यः स्थविरेभ्यो देयः साधुः स्थविराणामलाभे तं पिण्डं परिष्ठापयति । एवं वस्त्रपात्राद्यपि १ साधुरकृत्यं सेवित्वा आलोचनायें स्थविरपार्श्वे याति अन्तरा कालं कुर्यात् स्थविरावाऽवाचका अभूवन् । तथाप्यसौ आराधकः । एवं निर्गन्ध्या अकृत्य सेवनेपि । तत्र ऊर्णा वणयोटान्तः प्रदीपो गृहं वा ज्वलति । जीव औदारिकादिशरीरविनाशापेक्षया कतिक्रियः । एवं दण्डके एकत्वत्वाभ्यां प्रश्नः । ७ तीर्थिक प्रश्नः पात्रे दत्तं अदत्तं दत्तं सत् पात्रे अपतितं कश्चिदपहरति । तत् कस्य सत्कं तथा, मार्गे गच्छन्तः स्थविरा: पृथ्व्यादिहिंसतीति बालाः स्युः । तत्रोत्तरं गतिप्रवादः कतिधा गुरून् प्रतीत्य कति प्रत्यनीकाः एवं गतिं कुलं समूहं अनुकम्प्य च श्रुतं भावं प्रतीत्य च पञ्च व्यवहाराः ईर्यापथिकबन्धः १ साम्परायिकबन्धः २ कः कस्याः स्त्री For Private & Personal Use Only MOP palate opened DIGIC बोजकम www.jainelibrary.org

Loading...

Page Navigation
1 ... 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248