Book Title: Bhagvatisutra Avachuri
Author(s):
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
श्री भगवती मत्र
बोजकम
पश्चात्कृता पुरुषपश्चात्कृतो वा क्लीवपश्चात्कृतो वा बध्नाति भ्रंश्यते वा । सादि सान्तं वा । अनाधनन्तं वा । देशतः सर्वतो वा कति कर्मप्रकृतयः । २२ परीषहाः केवलिनश्च जम्बूद्वीपे सूर्या दूरे मूले दृश्यते ग्रं० ५००० अतीतं क्षेत्रं भासयन्ते । इन्द्रस्थानं कियत्कालशून्यं ।। प्रयोगविससा बन्धोसा मादिसान्तौ । अनाद्यनन्तौ वा । धर्माधर्माकाशास्तिकायानां को बन्धः । गृहप्रासादकूपादीनां प्रयोगबन्धः कियत्कालमिति शरीरबन्धः । शरीरप्रयोगबन्धश्च कतिविधः । कियत्कालं च एकेन्द्रियादीनां सर्वबन्धान्तरं । देशवन्धान्तरं च कियत् पञ्चशरीरप्रयोगवन्धः सविस्तरः तदल्पबहुत्वं कर्माष्टकवन्धहेतवः
चतुर्गत्यायुर्वन्धहेतवः कर्मस्थितिकालः। औदारिकादिशरोरं बघ्नन् वैक्रियादिशरीरं बध्नाति न वा तदल्पबहुत्वं । १० शीलं श्रेयः श्रातं वा शीलवान् आराधकः श्रुतवान् । त्रिविधा आराधना । उत्कृष्टमध्यमजघन्यज्ञाना
राधनया । तादृगदर्शनाराधनया तादृगचारित्राराधनया च कति भवाः स्युः। कतिधा पुद्गलपरिणामः । वर्गादिभेदैः एकः पुद्गलास्तिकायप्रदेशो द्रव्यं द्रव्याणि वा । एवं द्वयादयो यावदनन्ताः एकजीवप्रदेशाः कति कर्मपलिच्छेदैर्चेष्टित इति दण्डके यस्य ज्ञानावरणीयम स्तिः । तस्य दर्शनावरणीयादि कर्माणि सन्ति न
सन्ति वा एवं संवेधः सर्वकर्मणां जीवः पुद्गलः पुद्गली वा एवं दण्डके अष्टमं शतं समाप्तमिति । १ जम्बूद्वीपः किं संस्थानः तत्र कति नद्यः ।
॥२१९॥
Jain Education Inteman
For Private & Personel Use Only
www.jainelibrary.org

Page Navigation
1 ... 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248