Book Title: Bhagvatisutra Avachuri
Author(s):
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
श्री भगवती सूत्र
Jain Education Internatib
daaaaaaa00000000000...daca
३३ ग्रन्थानं ६००० जमालि सम्बन्धः । नरो नरं घ्नन् एकं हन्ति नैकात्वा । एवं अवं हस्त्यादिकं त्रसं घ्नन् ऋषिं घ्नन् अनन्तजीवान् हन्ति । पृथ्वीकायादिः । पृथ्वीकायादिकमेवोच्छ्वसिति । निःश्वसिति च । नवमं शतं समाप्तम् ।
१ का प्राच्यादि दिक् । जीवाः अजीवा १० दिशः । दिशां नामानि दिक्षु जीवाजीवदेशा । जीवप्रदेशाथ । अजीवा अजीवदेशादयोप्येवरूपिणोऽरूपिणो वा जीवाऽजीवाः ।
२ शरीराणि । संवृतस्य साधोर्वा विमार्गेस्थितस्याग्रतः पृष्टतो रूपाणि पश्यतः साम्परायिकी क्रिया । यथासूत्रं गच्छत ईर्यापथिकी । कतिविधा योनिः । कतिविधा वेदना । नारकाणां सुखा १ दुःखा २ अदुःखाऽसुखा च वेदना भिक्षुप्रतिमाः । साधुरकृत्यसेवी कथमाराधकः ।
३ देवो देवावासमध्ये निजद्धर्या याति परद्धय वा । महर्द्धिकोल्पर्द्धिकदेवावासमध्ये याति विमोा । एवं देव्यावासेपि । हयस्य खुक्खुति शब्दः किं प्रज्ञापनी भाषाका । सामहत्थी साधुप्रश्नाः । त्रायत्रिंशदेवाः पूर्वभवे श्राद्धास्ते पार्श्वस्थाः कुशीलादयोपि ।
५ चमरादीन्द्राणां वैमानिकेन्द्राणां च त्रायत्रिंशदेव पूर्वभवाः । चमरस्य कति अग्रमहिष्यः । एकैका कतिरूपाणि
For Private & Personal Use Only
बीजकम
॥२२२॥
www.jainelibrary.org

Page Navigation
1 ... 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248