Book Title: Bhagvatisutra Avachuri
Author(s): 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 223
________________ बोजकम श्री भगवती सूत्र १. राजगृहे कालोदायिप्रमुखा अन्यतीथिका गौतमं पृच्छन्ति । पञ्चास्तिकायाः के तेषां प्रतियोधः चारित्रं च पापकर्माणि पापफलविपाकानि । तत्र भोजन दृष्टान्त । एकः पुरुषोऽग्निं ज्वालयति एको निर्वापयति ।। तयोः कस्य कर्मवन्धः स्तोको महान् वा । अचित्तपुद्गलाः प्रकाशकाः के । सप्तमं शतं समाप्तम् ।। प्रयोगमिश्रवित्रसापरिणताः पुद्गलाः । एकेन्द्रियादिप्रयोगपरिणताः पुद्गलाः । एवं जीव चतुर्गति जीवभेदाः सर्वे सप्रभेदा शरीरेन्द्रियवर्णादिद्वारैर्नवदण्डकाः । एवं मिश्रंपरिणताः पुद्गलाः विस्रसापरिणताश्च एक द्रव्यं किं मिश्रपरिणतं प्रयोगपरिणतं विरसा परिणतं वा । सत्यादिमनःप्रयोगः सत्यादि वा किं | प्रयोगः औदारिकादिः सप्तधा कायप्रयोगः कायादिप्रयोग चिन्तासर्वजीवेषु एवं मिश्र विससा परिणामावपि २ सविचारौ । कतिविधा आशीविषा एवं दण्डको १० स्थानानि छमस्थो न वेति मत्यादि ज्ञानज्ञानभेदो अवग्रहेहाभिदश्च जीवाः किं ज्ञानिनोऽज्ञानिनो वा । एवं दण्डको सेन्द्रियसकायिकमूक्ष्मादिद्वारेषु | ३ तथा १० लब्धयस्तासु च ज्ञानिनो वेति प्रश्नः । ज्ञानपर्यायाः कति वृक्षाः कतिविधाः । कूर्मादयो जीवा ४ द्विधा त्रिधा वाच्छित्राः । अन्तरा जीवप्रदेशाः कति पृथ्व्यस्ताश्वरमा अचरमा ताः । ॥२१७॥ Jain Education Internation For Private & Personel Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248