Book Title: Bhagvatisutra Avachuri
Author(s): 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 221
________________ बीजकम् भी भगवती सूत्र किं लभते किं त्यजति । बकर्मकस्य मुक्तौ गमनं कथं । अत्र तुम्ब मुद्गफलिकाधूमबाणदृष्टान्तः । दुःखादुखेन स्पृष्टो दुःखी वा। एवं दण्डके सापोरनाकायुक्तमुत्सूत्रं गच्छतः साम्परायिकी क्रिया । यथा सूत्र० मायुक्तं गच्छतस्तु ईपिथिको । यः कषायो स उत्सूत्रमेव प्रवर्तते साङ्गार १ सघूम २ संयोजना ३ दोषाः के । व्यंगार १ विधूम २ संयोजनामुक्ताहार ३ कथं । क्षेत्र १ काल २ मार्ग ३ प्रगण ४ अतिक्तान्त पानभोजनस्य कोऽर्थः कुकुटयण्डमानकवलः। ऊनोदरता । साधुः कीदृशं शुद्धाहारं गृह्णाति । प्रत्याख्यातमिति । वदतः सुप्रत्याख्यातं वा दुःप्रत्याख्यातं वा स्यात् । जोवाजीवो जानत सुप्रत्याख्याता प्रत्याख्यानं कतिषा । सर्व मूल प्रत्या. देशमूलागुण प्रत्या० कतिधा सर्वोत्तर प्रत्या. देशोतरगुण प्रत्या. कतिया जोवाः कीदृग् प्रत्याख्यानवन्तः । दण्डके तवल्पबहुत्वं । जीवाः संयता असंयता वा प्रत्याख्यानिनोऽप्रत्याख्यानिनो वा शाश्वताऽशावता वा दण्डके ।। ३ वनस्पतयः कस्मिन् कालेऽल्पाहारा: महाहारा वा । तेषां कथमाहारः मूलामूलजीवस्पृष्टाः । पृथिवी जीव प्रतिबद्धा इति । अनन्तकायानां नामानि । किलेश्या नारका अल्पकर्माणो बहुकर्माणश्च । एवं दण्डके या वेदना सा निर्मराऽन्या वा। एवं दण्डके । कर्मणो वेदना | नो कर्मणो निर्जरा । वेदना निर्जरा कालयोः पार्यक्यं । ४ नारकावयः शावता अशाचता वा । संसारसमापन्ना जोवा: कतिविधा वा । ॥२१५॥ in Education For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248