________________
श्री भगवती सूत्र
Jain Education Intern
१
ये महावेदनास्ते महानिनंश चतुर्भङ्गी दृष्टान्तः । द्वितीय आहारोद्देशकः । २ महाश्रवस्य महाक्रिपस्य महाकर्मबन्धः विपरीतस्य तु स्तोकः । तत्र वस्त्रमलिनत्वोज्ज्वलत्वदृष्टान्तः । ३ जीवानां प्रयोगतः कर्मोपचयो न वित्रसातः । त्रिविधः प्रयोगो दण्डके कर्मोपचयः सादिः सान्तो वा चतुभंगी जीवा नारकाइचानादयः सादयो वा । गति लब्धि चाश्रित्य कति कर्मप्रकृतयः कर्मणां स्थिति काल: अवाधानिषेकश्च ज्ञानावरणीयादिकर्मबन्धकाः के ज्ञानिनोऽज्ञानिनो वा सम्यगृहशो मिथ्यादृशो वा इत्यादि द्वाराणि वेवत्रयात्पबहुत्वम् ।
४ जीवाः कालद्रव्याद्यपेक्षया सप्रवेशोऽप्रदेशो वा सर्वं जीवानां २६ द्वारेषु प्रश्नः । जीवाः प्रत्याख्यानिनोsप्रत्याख्यानिनो वा जीवाः प्रत्याख्यानं जानन्ति कुर्वन्ति । प्रत्याख्यानेन बद्धायुषोन्यथा वा तमस्काय विचारः । कृष्णराजी विचारः । लोकान्तिकस्वरूपम् ।
कति पृष्ठयः जीवो मरणसमुद्घातं कृत्वा उत्पत्ति
६ स्थानं गत्वा पुनः पूर्वशरीरे पश्चादागत्य समुद्घातात् म्रियते । सर्वदण्डकेष्वेवमेव ।
७
धान्यानामचित्तताकालः । एकस्मिन् मुहूर्ते कति उच्छ्वासाः उच्छ्वासे आवल्यः, प्राणस्तोकलवबिनमा साबि
For Private & Personal Use Only
BRIDICTIONQUOTOoooooodzDM
बीजकल
॥२१३ ॥
www.jainelibrary.org