Book Title: Bhagvatisutra Avachuri
Author(s):
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
बीजकम्
भी भगवती
मागत्य पप्रच्छ भगवच्छिष्याः कति सेत्स्यन्तीति । देवाः संयता असंयता मोसंयता वा । तेषां अर्द्धमागधी भाषा : केवलो चरमशरीरिणं वेत्ति । छद्मस्थस्तु प्रमाणतो वेत्ति । प्रमाणं चतुविधं प्रत्यक्षादि । आत्मागमः परंपरागमः । केवली चरम कर्म वेत्ति केवलो प्रणीतं मनो वचो वा पति तद्देवा जानन्ति नवा । अनुत्तरसुरास्तत्रस्था एव केवलिना सहालायं कुर्वन्ति तत्रस्था एव विदन्ति । ते उपशान्तमोहाश्च । केवली । इन्द्रियैर्वेत्ति येष्वाकाशप्रदेशेषुस्थितस्तेषु पुनः स्थातु न शक्नोति । चतुर्दशपूर्वी घटात् घटसहस्र करोति परे बदन्ति सर्वे जीवा एवंभूता वेदनां वेदयन्ते अनेवंभूता वा । कुलकर तीर्थकरमातृपितृ चक्रिवलदेवादिसंख्या । अल्पायुर्दीर्घायुरशुभवोर्घायुः कथं बध्यते । गृहिणो साडं कश्चिदपतति । स तद् गवेषयन कतिक्रियः । क्रेता विक्रेता च कतिक्रियः। अग्निः प्रज्वलितो महाकर्मा पश्चावल्पकर्मा । नरो धनुषा बाणं मुञ्चन् कतिक्रियः धनुशरज्यादयोपि कति क्रियाः । परे वदन्ति चतुः पञ्च वा योजनशतानि नराकोपर्णो नरलोकः इति तदुत्तरं च । नारको एकत्वं बहुत्वं वा विकुर्वति । आषाकर्म निरवद्य ववन क्रतादिकं कान्तारभिक्षादिभक्तं निरवद्य वदन आराधकः ।
॥२१॥
Jain Education Internal
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248