Book Title: Bhagvatisutra Avachuri
Author(s): 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 215
________________ थी भयवती सूत्र बीजकम् पञ्चक्रियाः समेवाः पूर्व वेदना पश्चाक्रिया वा । भमणानां क्रिया यावत् जन्तुरारम्भसंरम्भसमारम्भात करोति । तावदन्त क्रियाना पश्चाद्भवति । तृणानि दृष्टान्तः । तप्तायसि जलबिन्दुदृष्टान्तः । हृदनौ दृष्टान्तः । ईपिथिको विप्रमत्तताया अप्रमत्ततायाश्च । कालकथं । लवणसमुद्राश्चतुर्दश्यावौ बर्द्धते । साधुः कृतवैक्रियं देवं यानं देवों पश्यति न वा । वृक्षस्य मध्यं बहिर्वा फलं बीजं वा पश्यति । वायुः स्त्रीपुरुषरूपं विकुर्वति । न वा पताकादिकं विकुर्वति । एवं मेघस्यापि विकुर्वति एवं मेघस्यापि विकुर्वणा | नारकादी कया लेश्यया याति । बाह्यपूदगलाननावाय साधु क्रियं करोति समायो अमायी वा ।। साधुः कतिरूपाणि विकुर्वते खड्गखेटकपाणिः साधुः यज्ञोपवीतं हस्त्यश्वादि रूपं च मायो कुर्यात् । विभङ्गज्ञानी राजगृहादिकमन्यथा वेत्ति । अवधिज्ञानी तु सत्यं पुरादि विकुर्वणा । चमरावोगामात्मरक्षसङ्ख्या । शक्रेशानयोर्लोकपाल विमान वि० । चतुण्ाँ लोकपालानां जम्बूद्वीपे स्वस्वकर्त्तव्यविचारः तेषामायुः । ८ असुरव्यन्तरचन्द्रसूर्यवैमानिकेषु कति देवा पेश्वर्यकराः। १ इन्द्रियविषपविचार: चमरावोनां कतिपर्षदः । ( तृतीयं शतं समाप्तम् ।) bandoOCONUdlaadadadaadpolo 1800 ॥२०९॥ Jain Education Internet For Private & Personel Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248