Book Title: Bhagvatisutra Avachuri
Author(s): 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 214
________________ श्री भगवती जलगर्भः तिर्यग्मनुष्यगर्भश्च कियत्कालं । एकजीवः कियतां पुत्रः कियतां पिता च । मैथुनेऽसंयमः । तुङ्गिकानगरीश्राद्धवर्णनं स्थविरागमन । पञ्चाभिगमाः संयमतपसी कि फले केन कर्मणा देवत्व प्राप्तिः । ||६ श्रीगौतमगोचरचर्याश्रमणसेवा । श्रवणशान विज्ञानप्रत्याख्यान । संयमसंवरतपोच्यववानाऽक्रियासिद्धपः किंफलाः । उष्णबलो हृदः भाषाविचारः देवाश्चतुर्विषाः देवानां क्व स्थानानि । ८। चमरेन्द्रसौधर्मसभावणनं । चमरचञ्चा राजधानी । समयक्षेत्रविचार: पंचास्तिकायमेवव्याख्या अषस्तिर्यगूर्वलोकेषु कोऽस्तिकायः कियान् । द्वितीयशतकं समाप्तम् । छंमोआनगरी ! चमरस्य का ऋद्धिः। तत्सामानिकानां । तल्लोकपालानां । तद्देवीनां च । बलीन्द्र धरणेन्द्रादीनां ऋद्धिः। तीसगकुरुदत्तयोः सम्बन्धः । शक्रेशानऋद्धिः। कूडाकारशाला । तामलिसम्बन्धः शक्रेशानयोविमाना पनिम्ना उन्नताश्च । तयोविवादः। सनत्कुमारो भवसिद्धिकः । तवायुः । २ रनप्रभायां असुरकुमारस्थानः तेषामुद्धर्वाधोगतिः कियती । ते सौधर्मेयान्ति अरोमिभेगि कुर्वन्ति । वरेण वा यान्ति । अर्हच्चत्य निधया ते ऊवं यान्ति चमरसम्बन्धः पूर्वभवयुतः ०२००० इदं वज्रचमराणांपतेरल्पबहुत्वं। ॥२०॥ Jain Education Inteman www.jainelibrary.org For Private & Personal Use Only

Loading...

Page Navigation
1 ... 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248