Book Title: Bhagvatisutra Avachuri
Author(s):
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
श्री भगवती
बीजकम
७ नारकी नरके उत्पद्यते । देशतः सर्वतो वा । एवमाहारोदने । दण्डके च । जीवो विग्रहगतिसमा
पन्नोऽन्यो वा दण्डकेष्वयं प्रश्नः । देवः च्यवनकालेनाहारका पश्चाबाहारकः यत्रोत्पद्यते । तदायुर्वेदयते जीबो गर्भगतः सेन्द्रियो वा सशरीरी वा कि आहारयति कवलिकाहारो गर्भ स्यान वा । उच्छ्वासनिच्छ्वासो नीहारो वा स्यात् । स जीवो नारके स्वर्ग वा उत्पद्यते । स किंसंस्थानः । ततः सद्वर्णो वा दुर्वणों वा। एकान्तबालो मनुष्यः एकान्तपण्डितो वा घालपण्डितो वा । किमायुः प्रकरोति । मृगहन्तानरः कतिक्रियः अग्न्यारम्भकश्च । एको मृगजिघांसुः भन्यस्तच्छिरश्छेत्ता । द्वयोः को बन्धः षण्मासान्तमृतौ पञ्च क्रियाः द्वयोः सङ्कामकारिणोरेको जयति । परः पराजीयते । जीवाः संसारिणः सिद्धाश्च । सवीर्या वा अवीर्याः । एवं वण्डके प्रश्नः । मीवाः कथं गुरुत्वं लघुत्वं वा लभन्ते । कथं भवं दीर्घ ह्रस्वं वा कुर्वन्ति । नारकान्तरावकाशा: पृथिव्यश्च लघुका गुरुका वा दण्डकेऽयं प्रश्नः । धर्मास्तिकायारिषु च पुद्गलाः । सलेश्या जीवा मनोवाक्काययोगिनः सर्वद्रव्याणि पर्यायाः कालश्च गुरुलंघुर्वा । भमणानां लघुत्वं श्रेयः क्रोधाद्यभावश्च ।
||२.६॥
Jan Education Intemanon
For Private Personel Use Only
www.jainelibrary.org

Page Navigation
1 ... 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248