Book Title: Bhagvatisutra Avachuri
Author(s):
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
श्री भगवती
सूत्र.
१२०४/
Jain Education Intera
Opponden
दन्ति किञ्चिन । एवं दण्डकेषु नैरयिकाः । सर्वे समशरीरोच्छ्वासाहारक में वर्णले श्यावे दनाक्रियायुरुत्पत्तयः सम्यग्मिश्र मिथ्यादृशोऽपि । एवं दण्डकेषु नृभेदाः संयतासंयताः सरागवीतरागाः वीतरागसंयताः । अक्रियाः । सरागसंयताः प्रमत्ता अप्रमत्ताश्च । अप्रमत्तानां मायाक्रिया, प्रमत्तानां आरम्भक्रिया मायाक्रिया च । श्राद्धानां आद्यास्तिस्रः । असंयतानां चतस्रः । मिथ्यादृशां पञ्च विश्राणां पञ्चैव क्रियाः लेश्याः भवावस्थानकालः कतिविधिः शून्य - अशून्यमिश्रकालाः अल्पबहुत्वं तेषां अन्तक्रियाप्रश्नः असंयता अविराधितविराधितसंयमासंयमाऽयं ज्ञितापसचर काबीनां कस्य क्व देवेषूत्पाद: । मसंस्यायुर्बन्ध मेदास्तदल्प
बहुत्वम् ।
३ जीवाः काङ्क्षामोहनीयं देशतः सर्वतो वा कृतं कुर्वन्ति । करिष्यन्ति वा एवं दण्डकेषु । एवं तस्यैव चयोपचयोदीरणा वेदना निर्जराश्च । तदेव कर्म जोवाः कथं वेदयन्ते । 'तदेव सत्यं निःशङ्क यज्जिनोक्तं ' इति कुर्वन् आराधकः अस्तित्वमस्तित्वे नास्तित्वं च नास्तित्वे परिणमति गमनीयं च । काङ्क्षामोहनीयं जीवाः कथं बध्नन्ति प्रमादात् योगात् योगो वोर्यात् वीर्यं शरीरात् शरीरं भवात् । एवं सत्युत्थानम्बल वोर्याणि । उदीर्णमनुदीर्णं वा उदोरयति । तत्स्थानबलादिभिः । एवमुपशाम्यति मात्मनैव गर्हति संवृणोति जीवः अनुदीर्णमुपशमयति । एवमात्मना वेदयते निर्जरयति । दण्डकेषु काङ्क्षा मोहनीय वेदमप्रश्नः ।
For Private & Personal Use Only
Q¤¤¤6P00000000000doQOCOC
बीजकस्
www.jainelibrary.org

Page Navigation
1 ... 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248