Book Title: Bhagvatisutra Avachuri
Author(s):
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
भी भगवती
बोजकम्
मगवती सूत्र बीजकम् । प्रणम्य परया भक्त्या, परमान परमेष्ठिनः ।
कुर्वे हर्षकुलाख्योऽहम्, भगवत्यङ्गाबीजकम् ॥ १ श्रीभगवत्यङ्गबीजकं लिख्यते । प्रथमशते प्रथमोद्देशके श्रीवीरवर्णनं श्रीगौतमवर्णनं च । प्रश्नप्रकारः । 'चलमाणे चलिए' इत्यादिः प्रश्नः । नारकाणां स्थित्युच्छ्वा-साहाराः। तेषां पूर्वाहृता आह्रियमाणा आहरिष्यमाणा वा द्गलाः परिणमन्ति, चीयन्ते, वेद्यन्ते, निर्भीयंन्ते । अणवो बावराश्च १द्गला भिद्यन्ते । उदीयन्ते वेद्यन्ते सङ्क्रमनिप्रत्तनिकाचना प्रश्नाः । वर्तमानकालपुद्गलान तैजसकार्मणतया गृह्णन्ति वेदयन्ति । उदीरयन्ति । तथा चलितकर्मणो बन्योदोरणवेदनाविनिर्जरा चेति नारकिसम्बन्धिप्रश्नाः । एवमसुरकुमारादिचतुर्विशतिदण्डकेष्वे ते प्रश्नाः । जीवा आत्मपरतदुभयारम्भाश्च जीवा द्विधा-सिद्धाः सांसारिकाः संयताऽसंपताश्च, नरयिकादिष्वयं दण्डकेषु च प्रश्न: । ऐहभविक पारभविकं तदुमयभविकं वा ज्ञानं दर्शनं चारित्रम् । असंवृतः सिद्धथति संवृतो वा । अकामक्षुत्तृड्वाधिता जोवा व्यन्तराः स्युः। ध्यन्तरदेवलोके कीदृशाः जोवाः स्वकृतं दुखं किञ्चि
॥२.३॥
For Private 8 Personal Use Only
www.jainelibrary.org
Jain Education Intemale

Page Navigation
1 ... 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248