Book Title: Bhagvatisutra Avachuri
Author(s):
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
अवचूरिः
भी भगवती
सूत्र
| ते योगा कडयुग्मा यस्याः संख्यायाः चतुष्केणापहारेण अपहृते यावन्तोऽपहारचतुरुककास्तेषां पुनश्चतुष्केणापहारेण विरग्रता भवति ग्रं..' एप तेजोगकडयुग्मः यथा द्वादश, द्वादशानां चतुष्केणाऽपहारेण लब्धा अपहारश्चतुष्ककस्त्रयः तेषां द्वयानां चतुष्केणाऽन्येन ह्रियमाणे त्रीणि अग्रे भवन्ति । यस्याः संख्याया एवमपहारः, अनेनापहारेणोपलक्षिताः कुत उत्पद्यन्ते ? ते. ते योगाः यथा पञ्चदश, पनवशानां चतुष्कणाऽपहारेण त्रयः शेषा:लधास्त्रयः ये ते लब्धास्तेषां पुनश्चतुष्कापहारः क्रियमाणस्त्रिरग्रः अपहारचतुष्ककास्त्रि ग्राः, पूर्वसंख्या च त्रिसंख्याया एवंविधा संख्या कुत उत्पद्यन्ते ? ते योगा दादर यथा चतुर्दश, चतुर्दशानां चतुष्केणाऽपहारेण यो अग्ने येऽवभागापहतचतुष्कका यथा त्रयः, तेषां पुनश्चतुष्केणाऽपहारेण विरग्रता पूर्वस्य च राशेः द्वौ अग्रेवं, एवंविधा राशिश्च संख्या प्रमाणः कुत उत्पद्यन्ते ? एवं नेयम् ।
येषां प्रथमश्च समयसंख्यया च कउयुग्माकडयुगमास्ते कुत उत्पद्यन्ते ? द्विव्यादि वा समयाः येषामुत्पन्नानां संख्या च कडयुग्माकडयुग्माग्ते कुतः ? येषां वर्तते चरम समयश्च संख्यया च कडयुग्मा अचरमो वा समयः, यदुक्तम्-द्वौ त्रयो वा चत्वारो वा येषां शेषाः, सम्यगेव कड्युग्मक युग्मास्ते कुतः ? पढमसमयकडजुम्मेगिदिया णं कओ उदवज्जते ? पाड्युग्मसंख्या उत्पातेन ये प्रथमपनुभवन्ति प्रयमश्च समयो वर्तते ते एकेन्द्रियाः कुत उत्पद्यन्ते ! न प्रथमः समयो वर्तते वा कडयुग्मकायुग्माख्याः प्रथममेवानुभवन्ति तेषां
॥२०॥
Jan Education Intema
For Private
Personel Use Only
www.jainelibrary.org

Page Navigation
1 ... 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248