Book Title: Bhagvatisutra Avachuri
Author(s): 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 216
________________ odoo भी भगवती Hoबीजकम् १० ४ ईशानलोकपालविमानविचार ॥ तद्राजघान्यः ।। नारकी नरकेषुत्पद्यतेऽन्यो वा । कृष्णलेश्या नोललेश्यां प्राप्य तद्रूपा स्यात् ॥१०॥ ( तूर्य शतं समाप्तम् । ) सूर्या पूर्वनैऋतादि सर्वदिक्षु उद्गच्छन्ति । जम्बूद्वीपे यदा दक्षिणस्यां दिनं तदा उत्तरस्यां दिन रात्रिर्वा । जघन्योत्कृष्टदिनरात्रिमानं विदेहादी भरतेरावतयोर्यका वर्षाविऋतुः तदा विदेहेष्वपि । एवं धातकी खण्डादिषु दिनरात्रिनिण्णयः । २ पूर्वपश्चिमयोः द्वीपसमुद्रवायुः साम्यं । बदा वायुकुमारास्तत्कुमार्यश्च वायुमुदोरयन्ति । तथा ईषत् वाताः वायुर्वायूच्छ्वासकरः अग्निपक्वं धान्यं अयस्ताम्राविधातवो भस्मादिव तेजस्कायशरीराणि ३ । | ३ परे वदन्ति एकजीवस्य बहून्यायू षि आयुद्वयं चेवेदयते नारकादिर्न रकादो सायुः सङ्क्रमते निरायुर्वा चतुर्गस्यायुबन्धकजीवे भेदाः । छगस्थः शङ्खमेर्यादिशब्दान् आराद्गतान् शृणोति । केवली तु आरात् परतश्च सर्व वेत्ति । छयस्थो हसन् कति कर्मप्रकृतीबंध्नाति एकत्वबहुत्वाभ्यां भङ्गाः । छद्मस्थो निद्रायमाणः कतिकर्मबन्धकः । हरिणेगमेवी गर्भ संहरन कि गर्भाद्गर्भमित्यादि । अतिमुक्तककुमारसम्बन्धः । महाशुक्राद्देवद्वयं धीवीरांतिक OOoo tototototololololololo |२१०॥ OOO Jain Education Intema For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248